SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम समुद्दधे, कथं तां शक्तिं? धगगिति कुर्वाणां। तडत्तडिति नादिनीं ॥ सिंहनादां तडिल्लेखीन मिव खेऽज्रमयत्स तां ॥१॥ तां शक्तिं दृष्ट्वा सर्वेऽपि रामसैनिका जयाकुला वनवुः, तदा रामो लदमणं बनाये हे लक्ष्मण ! एष आगंतुको विनीषणो यन्यते तदरं न. तर्हि बिनीषणरदा क्रि. यते, एवं रामवचः श्रुत्वा लदमणो दशकंधरमादिपद्वितीषणाग्रे चास्थात. गरुडस्थं लक्ष्मणं विलो क्य रावण नवाच जो पुरुषोत्तम ! मया तुन्यं शक्तिोंदिता, ततश्च त्वं परमृत्युना मा मृयाः. ए. वमुक्तोऽपि बदमणो विशीषणाग्रतो नापसरत् , पुनर्खदमणो बाषे नो रावण! मुंच शक्तिं यथा शक्ति ? तहचः श्रुत्वा कुपितो रावणोऽमोघविजयां शक्तिं ब्रामयित्वा रामानुजन्मने मुमोच, तां श क्ति चापती दृष्टा सौमित्रिसुग्रीवहनूमदंगदनाममलाद्या अन्येऽपि वानरेश्वराः स्वैः खैः प्रहरणैः खातीरतोमरगदाप्रमुखरतामयन् , परं तबक्तिप्रहरणं नापसरदजव्यो गुरुवाक्यैः पापादिव, सा चशक्तिरमोघविजयागत्य लक्ष्मणोरःस्थलेऽपतत्. तया जिन्नो महीपृष्टे । निपपात च लक्ष्मणः ॥ नत्पपात च तत्सैन्ये । विष्वग्हाहाखो महान् ।। १ ।। पतितं लक्ष्मणं वीक्ष्य कुपितो रामो रावणंप्रति मुद्गरमुत्पाव्य हंतुं दधावे, रामो मुरघातेन For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy