SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम व्यास्फालयतः शुशुभिरे । ते त्रिलोकीजयकराः ॥ २ ॥ ध्याय सैदैवतैश्वास्त्रे - रयुश्यंत चिराय ते ॥ चरित्रं परं न कोऽपि केनापि । तेषां मध्यादजीयत ॥ ३ ॥ पद्र जिन्मेघवाहन रावणपुत्रौ सुग्रीवभामंमलयोर्नागपाशास्त्रं मुमोचतुः तेन नागपाशेन २५० तो हौ कपीश्वरावनीश्वराविव बौ. इतश्च लब्धसंज्ञेन । कुंनकर्णेन रोषतः ॥ गदया ता मितः पृथ्व्यां । मारुतिमूर्तितोऽपतत् ॥ १ ॥ ऊचे विभीषणो रामं । स्वामिन्नतौ हि ते बले ॥ ब लीयांसौ सारवता - वानने नयने इव ॥ २ ॥ पुनर्विभीषणो रामंप्रत्यूचे हे स्वामिन् यावदेतौ जा मंडलसुग्रीव बाविंड जिन्मेघवाहनौ लंकां न नयतस्तावत्तौ मोचयामः, कुंजकर्णवो हनूमानपि मोच्यः, यतो जाममलसुग्रीवहनमद्दिरहितं सैन्यमवीरमेव जानीहि ? यथा तावदावां तान्मोचयावः, एवं तयोर्बुवतोरंगदः सुग्रीवपुत्रो गत्वा कुंनकर्णमाक्षिप्य युद्धकोविदो युयुधे. इतः कुंनकर्णेन क्रोधारुलोचनेन गदया पूर्वं ताडितो हनूमान् दणेन लब्धसंज्ञः पंजरा हिंगम श्वोत्पत्य ययौ त दा विभीषण जामल सुग्रीवमोचनायेंद्र जिन्मेघवाहनान्यां स्वयं योध्धुमधावन. पितृव्यं बिजीषणं संग्रामसं दृष्ट्वेंऽजिचिंतयति हाहानेन तातकल्पेन सह कथं योधव्यं ? इतोऽपसरणं युक्तमिति वि. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy