SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ২৪৫ राम-| कर्णः प्लवंगमैरस्खलितो नदीवेग व गबन सुग्रीवरथं मुद्रेणाहत्याचूर्णयत्. सुग्रीवोऽप्येकां महीय. नमसी शिलां खे समुत्पाट्य कुंजकर्णाय मुमोच, कुंजकर्णोऽपि मुझरेण तां शिलां कणशोऽकरोत. पु. नः सुग्रीवः कुंनकाय तमतडितिकुर्वाणमुत्कटं तडिदंडास्त्रममुंचत्. तस्मै चमाय तडिमाय कुंन. कर्णोऽनेकशस्त्राणि प्रचिक्षेप, परं तानि शस्त्राणि तडिदंडे मोघोवृतान्यभव्ये गुरुवचनानीव. तेन घातेन च कल्पांते पर्वत श्वोचैः कुंजकर्णः पपात. कुंन्नकणे च मूर्विते दशाननः स्वयमचालीत्, तावतेंजिन्नत्वा रावणंप्रत्येवमुवाच, हे स्वामिंस्तव पुरतो रणे यमोऽपि न समर्थः, नापि वरुणो ना. वि कुबेरो न वा हरिः समर्थः, तर्हि केऽमी वराकाः काका श्व वानराः? हे देव ततस्त्वं तिष्ट ? अहं गत्वा वानरान शिक्ष्यामि, अथवा सर्वान हनिष्यामीति तं निषिव्येंजित्स्वयं कपिसेनायां प्रविवेश, कपीश्च हक्कयामास यथा रेरे वानराः! युध्यंतां? अहं रावणपुत्र इंद्रजिन्नामाऽयुध्यमानानो दन्मि, क स मारुतिः? क च स सुग्रीवः? अथवा तान्यां सृतं, क स्तस्तो रामसौमित्री? इत्युक्तवंतमिंद्रजितं वीक्ष्य सुग्रीवो दशग्रीवनंदनंप्रति दधावे. जामंडलोऽपींद्रजितं । सुग्रीवो मेघवाहनं ॥ यायोधयितुमारेमे । शरनं शरगो यथा ॥१॥ दिग्गजा श्व चत्वार–श्चत्वारः सागरा व ॥ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy