SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- वानरः समुहं सदासमबन्धात्, तथा नीलवानरः सेतुं सदसमवनात्. तोच दो सेतुसमुघौ वधवा जा नलनीली कपी रामसेवकावुपराममनैषातां, काकुस्थस्तो हौ राजानी समुद्रसेतुनामानी तथैव स्व. राज्ये स्थापयामास, यतो महांतो हि निश्चितं कृपालवो नवंति. ततः समुद्रराजा रामानुजन्मने ति. १३७ स्रो निजकन्यकाः प्रददौ, रामलक्ष्मणौ ससैन्यौ नां निशां तत्रैव स्थित्वा प्रजाते समुद्रसेतुसहितौ सुवेलां राजधानी दणेनासादयामासतुः, तत्रैव सुवेलानिधं राजानं जित्वा रामस्तत्रका निशामुवा. स. ततोऽपि यः प्रनातसमयेऽग्रे चचाल. अथ क्रमेण मार्गे गगने चलन्नुपलंक हंसदीपं स जगाम, तत्रापि हंसरथं नृपं जित्वा श्री. रामचंद्रः कृतावासस्तत्रैव तस्थौ, अथ काकुस्थ श्रासन्ने खंका दोषमुपेयाय, रावणस्य सामंता युछाय संनातिस्म, तेषां नामान्यमूनि-हस्तप्रहस्तमारीचिसारणनकुलपूरणानिचंदाद्याः सहस्रशः, राव. णोऽपि रणतुर्याएयवादयद्यथा-रावणो रणतर्याणि । दारुणान्यथ कोटिशः ।। किंकरस्तामयामास । विषत्तामनपंमितः ॥ १॥ तदा रावणसमीपे बिनीषण अागत्य रावणं नत्वा बनाषे, हे बांधव ! | द प्रसन्नोभृय मम शुभोदर्कवचः शृणु ? त्वया पूर्वमविमृश्य कृतं, यत्परदाराहरणं कृतं, परदाराहः | For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy