SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- शुभमुहूर्ते शुजलमे शुभशकुने शुभमंगले च. मंगलान्यमूनि यथा-कन्यागोशंखकुंना दधि मधु चरित्रं कुसुमं पावको दीप्यमानो। यानं वा गोप्रयुक्तं वरस्यतुरगाश्चापि नद्रातिमाः ॥ नत्खाता चैव जू. | मिर्जलचरमिथुनं सिष्मन्नं मुनिर्वा । वेश्यास्त्री मद्यमांसं हितमपि वचनं मंगलं प्रस्थितानां ॥१॥ श्रीरामचंद्रस्य मार्गे गबतो बहनि मंगलानि शुनसूचकानि च बहूनि शकुनानि संजातानि जय सूचकानि. तैः शकुनैः प्रेर्यमाणः श्रीरामः सुग्रीवाद्यैः परिवृतोऽग्रे प्रतस्थे. तेषां नामानि यथाजामंमलो नलो नीलो। माहेंद्रः पारनंजयः ॥ विराधश्च सुषेणश्च । जववानंगदोऽपि च ॥ १ ॥ भटा विद्याधराधीशाः । कोटिशोऽन्येऽपि तदणं ॥ चेबू राम समावृत्य । स्वसैन्यैश्वन्नदिङ्मुखाः ॥ ॥॥ विद्याधरैराहतानि । यात्रातूर्याय नेकशः ॥ नादैरत्यंतगंजीरै-बिगरांचक्रुरंबरं ॥ ३ ॥ वि. मानैः स्यंदनैरश्चै-जैरन्यैश्च वाहनैः ॥ खे जग्मुः खेचराः स्वामि-कार्यसिविविधित्सया ॥४॥ एवं सकलसैन्यपरिवृतो निःस्वाननादैः पूरितदिगंतरः श्रीरामचंद्रः सलमणो गगनावना गबन वे. लंधरमहीधरदेशस्य वेलंधरपुरं प्राप, तत्र वेलंधरपुरे समुद्र सेतुनामानौ समुद्रवदुर्धरी राजानी व. तेते, तो हौ राजानावुछती मदोन्मत्ती च रामाग्रसैन्येन सह योध्धुमारेनाते, तदा महाजो नव For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy