SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नेऽशोकतरुतले त्रिजटादिरादसीनिः सहिता सीता मुक्ता, प्रमुदितो रावणश्च स्वधामागात्. ॥ इति । श्रीमत्तपागचे नट्टारकश्रीहीरविजयसूरिराज्ये श्राचार्यश्रीविजयसेनसूरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते गद्यबंधे श्रीरामसरित्रे सीताहरणो नाम पंचमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ १ ॥अथ षष्टः सर्गः प्रारम्यते ॥ श्तश्च रामचंडो धनुर्नादं बितन्वानो यत्र लक्ष्मणो वर्तते तत्रागात्. राममायांतं विलोक्य सौ. मित्रिरित्यभ्यधात, नो आर्य! त्वमार्यामेकाकिनी मुक्त्वा कथमत्रागाः? राम नवाच तव सिंहनादेनाहूतो विरह विधुर शहागां लक्ष्मण ऊचे हे बांधव ! सिंहनादो मया नाकारि, त्वया स कथं श्रु. तः? नूनं वयं केनापि वंचिताः, त्वं शीघमार्यासमीपे याहि? सिंहनादस्य किंचिदपि कारणं वर्तते, अतो हे बांधव ! त्वं शीबूं वज? अरीन् हत्वाहमपि समेष्यामोत्युक्तो रामचंः सीतापवित्रिते नट जे समागात, तत्र सीतामपश्यन् नमी पतितो मूर्गमगमत् . पुनलब्धचैतन्यो राम इतस्ततो ब्राम्यन प्रस्फुरतं कंगतप्राणं जिनपद जयायुपक्षिणं दृष्ट्वापबत्, जो जटायो! क सीता? जटायुनोक्तं राव. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy