________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र
राम-चरखेचराणां स्वामिनी नव? ममाग्रमहिषीपदं प्राप्नुहि? तवाहं तुष्टोऽस्मि, रामेण मंदनाग्येन
त्वां योजयता विधिना विरूपमाचरितं, अधुना मयोचितं कृतं, अतो मां पति मन्यस्व ? अहं तव
दासत्वं करिष्ये, मयि दासे तव खेचरखेचर्यादयः सर्वेपदासाः स्युः. एवं रावणे ब्रुवाणे सीताऽ१७
धोमुखी तस्थौ, त्या च मंत्रवडाम श्यदरवयं स्मरतिस्म, रावणोऽपि स्मरातुरो जानकीपादयोर्मूर्धानं ननाम, सीता तु परपुरुषस्पर्शकातरा स्वपादमपसारयत्, चुकोप यथा-याचुकोश च सीत. वं । निरनुक्रोश निस्त्रप ।। अचिराल्लप्स्यसे मृत्यु | परस्त्रीकामनाफलं ॥१॥ यतः-प्राणसंदेहजननं । परमं वैरकारणं ॥ लोकदयविरुद्धं च । परस्त्रीगमनं त्यजेत् ।। १ ॥ एवं सीतयोक्तोऽपि रावएस्तदध्यवसायान्न विरराम.
तदानीं मंत्रीश्वरा रावणं सन्मुखमाययुः, अन्येऽपि सेवका रादसा दशमुखसन्मुखमन्येयुः, क्रमेण पुष्पकविमानारूढो रावणो मंत्रिसामंतपरिवृतः सीतासहितोऽदितीयपराक्रमो लंकानगर्यामाग
तः, लंकायामागते रावणे सीतान्निग्रहमकरोद्यथा-यावडामसौमित्रिक्षेमोदंतस्य समागमो न न. | वति तावदन्नपानादिकं न नोदये, इत्युच्चैः सीतान्निग्रहमग्रहीत्, रावणेन पूर्वदिशिस्थदेवरमणोद्या.
For Private And Personal Use Only