SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्र राम-चरखेचराणां स्वामिनी नव? ममाग्रमहिषीपदं प्राप्नुहि? तवाहं तुष्टोऽस्मि, रामेण मंदनाग्येन त्वां योजयता विधिना विरूपमाचरितं, अधुना मयोचितं कृतं, अतो मां पति मन्यस्व ? अहं तव दासत्वं करिष्ये, मयि दासे तव खेचरखेचर्यादयः सर्वेपदासाः स्युः. एवं रावणे ब्रुवाणे सीताऽ१७ धोमुखी तस्थौ, त्या च मंत्रवडाम श्यदरवयं स्मरतिस्म, रावणोऽपि स्मरातुरो जानकीपादयोर्मूर्धानं ननाम, सीता तु परपुरुषस्पर्शकातरा स्वपादमपसारयत्, चुकोप यथा-याचुकोश च सीत. वं । निरनुक्रोश निस्त्रप ।। अचिराल्लप्स्यसे मृत्यु | परस्त्रीकामनाफलं ॥१॥ यतः-प्राणसंदेहजननं । परमं वैरकारणं ॥ लोकदयविरुद्धं च । परस्त्रीगमनं त्यजेत् ।। १ ॥ एवं सीतयोक्तोऽपि रावएस्तदध्यवसायान्न विरराम. तदानीं मंत्रीश्वरा रावणं सन्मुखमाययुः, अन्येऽपि सेवका रादसा दशमुखसन्मुखमन्येयुः, क्रमेण पुष्पकविमानारूढो रावणो मंत्रिसामंतपरिवृतः सीतासहितोऽदितीयपराक्रमो लंकानगर्यामाग तः, लंकायामागते रावणे सीतान्निग्रहमकरोद्यथा-यावडामसौमित्रिक्षेमोदंतस्य समागमो न न. | वति तावदन्नपानादिकं न नोदये, इत्युच्चैः सीतान्निग्रहमग्रहीत्, रावणेन पूर्वदिशिस्थदेवरमणोद्या. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy