SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम-| भरतनामसुतमसूत. चतुर्थपत्नी सुप्रनापि सुस्वमसूचितं शत्रुघ्ननुजविक्रमं शत्रुघ्ननामानं पुत्रं प्रासूत. चरित्रं स्नेहाडामलदमणी तथा नरतशत्रुघ्नावप्यवियुक्ती क्रीमापरौ वर्तेते. तैश्चतुर्निः पुत्रैः परिवृतो दशरथो गजदंतैमरुगिरिवि शुशुभे. अथ सीताजामंडलयोः पूर्वनवानाह११॥ श्तश्चास्मिन् जंबूद्वीपे जस्तक्षेत्रे दारुग्रामे वसुभृतिनामा हिजोऽनृत्, तस्यानुकोशानाम्नी प नी, तयोः पुत्रोऽतितिः, तस्य पत्नी सारसानाम्नी, तया सह स सुखमनुजवन्नास्ते. अौकस्मिन् दिनेऽतिजूतेः प्रिया सारसानाम्नी केनचित्कपोतनाम्ना विप्रेण जातरागेणापजरे, यतः स्मरातुरः पु. मान किं न करोति ? यतः-विकलयति कलाकुशलं । हसति शुचिं पंडितं विमंवयति ॥ अधरयति धीरपुरुषं । दणेन मकरध्वजो देवः ॥ १॥ ततः स विप्रस्तां सारसां विप्रपत्नी हत्वा देशांतर गतः, तया सह च स सुखमनुजवन्नास्ते. तहियोगार्दितोऽतितिर्निजप्रियाविलोकनाय सपदि दे. शांतरं गतः, सुतस्नुषाविलोकनकृते तन्मातापितरावपि विचेस्तुः. तावपि सुतस्नुषे अपश्यंती ग्रामा. ग्रामं पर्यटतावेकं मुनिवरं ददृशतुः, तदंतिके च धर्म श्रुत्वा वैराग्याचारित्रधर्म प्रपेदतुः. तो हाववि संयम प्रपाब्य ततो विपद्य सौधर्मे कल्पे देवौ बवतुः. एकदिनपालितेऽपि व्रते देवलोकाद For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy