SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ११७ राम-/ शां-गुलिनुजमिति पंचकं दीर्घ यस्य ॥ दीर्घायुनिवति नरः । पराक्रमी जायते स पुमान ॥५॥ चरित्रं ललाटं शिरोवदनमिति । तृतीयं नमीश्वरस्य विपुलं स्यात् ।। ग्रीवा जंघा मेहन-मिति त्रिकं ल. घु महेशस्य ॥ ६ ॥ यस्य स्वरश्च नाभिः । सत्वमितीदं त्रयं गजीरं स्यात् ।। सप्तांबुविपर्यतं । नुमेः स परिग्रहं कुर्यात् ॥ ७॥ इति द्वात्रिंशदणानि. इति द्वात्रिंशत्रदणोपेतौ पत्रिंशदंमायुधझौ महायोधौ सकलशस्त्रशास्त्रपारीणी राझो दशर थस्याभिनवौ गुजाविव तौ वर्धितो. अयैकस्मिन् दिने राझा चिंतितं, किं ममात्र स्थितिना? पुत्र पौत्रैः परिवृतः स्वदेशे खां नगरीमयोध्यां यामि, यद्भावि तद्भवतु. यतः-महात्वंनसि यातु मेरुशिखरं शत्रु जयत्वाहवे । वाणिज्यं कृषिसेवनादि सफलं शिदंतु सर्वाः कलाः॥ आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्न परं । नोऽनाव्यं भवतीह कर्मवशतो नाव्यस्य नाशः कुतः॥१॥ जीमं वनं नवति तस्य पुरं प्रधानं । सर्वो जनः सुजनतामुपयाति तस्य ।। कृत्स्ना चर्नवति सन्निधिरत्नपूर्णा । यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ॥ एवं ध्यात्वायोध्यामागतो दशरथ ईवाकूणां राजधानीमिति मत्वा ताज्यं पालयामास. दशरथपत्नी कैकेयी गजस्वप्नेन सूचितं चरत वृषणं For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy