________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandin
११२
राम श्रथ तत्रस्थो नारदस्तत श्रुत्वा दशस्यपार्श्व ययौ, दशस्यश्च देवमुनि दृष्ट्वाभ्युत्तस्थौ, नमस्कार | चरित्रं च कृत्वा यासनदानपूर्वकं तमपृचत, नो देवर्षे! त्वं कुतः स्थानात्समागतः? इति पृष्टे नारदो ज
गौ जो दशस्थ! अहं पूर्व विदेहे पुंगरी किणी नगरी गतोऽनवं, तत्र श्रीसीमंधरनायस्य सुरासुरैर्विहितं निष्क्रमणोत्सवं दृष्ट्वाहं मेरुपर्वते गतः, तत्र तीर्यशान्नत्वा लंकायामहं गतवान्. तत्र शांतिजि. नं नंतु रावणालयं गतः, तदा रावणोन नैमित्तिकः पृष्टो यथा मम मृत्युः कुतो भविष्यति? नैमि त्तिकेनोक्तं जनकपुत्रीनिमित्तेन दशरयपुत्राद्भविष्यति, तद्वचः श्रुत्वा बिनीषणस्त्वां जनकं च हंतुं सांप्रतं समेष्यति, एतत्सर्व मया दृष्टं कर्णान्यां श्रुतं च. श्रुत्वा च साधर्मिकत्वात्प्रीया तब कथयितुं समागतोऽस्मि. तत् श्रुत्वा राझाभ्यर्च्य विसृष्टो नारदो गत्वा जनकाय तथैव कथयामास, कथयित्वा च नारदोऽन्यत्र गतः, दशरथेन राझा तत्स्वरूपं मंत्रिणामुक्तं, मंत्रिणो दाशरथी मूर्ति लेप्यमयीं कृ. त्वा ध्वांते च मुक्त्वा विषन्मोदहेतवे सेवंतेस्म. अथ दशरथो मंत्रिणे राज्यं समर्प्य स्वयं कालवंच.
नां कर्तु नगरान्निर्ययो, जनकोऽपि तथैवाकरोत. एवं कालक्षेपं कर्तुं तौ हावपि देशांतरमगवतां. य| तः-अशुनस्य कालदरणं । कालेन दीयतेऽशुनं ।। चिंता मा वहसि तात । कालः कालो न.
For Private And Personal Use Only