SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पुरे राज्ञः सुकोशलस्यामृतप्रनाख्यराझीकुदिजामपराजितानियां पुत्री लावण्यशालिनी चारुलोच नां च दशरथ नदवाहयत् संग्रामे जयश्रियमिव. तथैव कमलपुरेशबंधुतिलकस्य राझो मित्राभिध राझीकुदिजां कैकेयीं सुमित्रेत्यपरनाम्नी द्वितीयां पत्नी दशरथ जपयेमे. सुप्रनाभिधामन्यामपि रा जपुत्री स नपये मे. एवं ताभिः पत्नीभिः समं दशरयो राजा धर्मार्थकामानामबाघया वैषयिकं सु खं बुद्धजे. इतश्च दशकंधरो चरतार्ध ढंजानो निजसजायां संस्थित एकदा नैमित्तिकोत्तममवत्, जो नैमित्तिकोत्तम शृा? अमरा अपि मृत्युमाप्नुवंति, अतः सर्वसाधारणो मृत्युः, संसारेऽतःपरं न यं नास्ति, यतः--पंयसमा नबि जरा । दारिद्दसमो परानवो नहि ॥ मरणसमं नविनयं । खु हासमा वेयणा नजि ॥१॥ अथ पृचतो मम मृत्युः स्वतः परतो वा भविष्यतीति झानेन झात्वा यथातथं ममाख्याहि? नैमित्तिकोऽप्याचख्यौ, जो रावणराजें! जनकपुत्र्याः कारणेन दशरथपु. त्रात्तव मृत्युनविष्यति, तावता बिनीषणो बनाषे, जो बांधव ! त्वं चिंतां मा विधेहि? अहं जनक दशरथं च हनिष्यामि यथोत्पत्तिरेव तयोनिषिधा, एवं च नैमित्तिकेनोक्तं मिथ्यैव नविष्यति, प्रा. मेत्युक्ते रावणेन विभीषणः स्ववेश्मन्यागात. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy