________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
२ द्वितीयो वर्गः ] राजनिघण्टुसहितः।
(५) विडङ्गा। विडङ्ग जन्तुहत्री च कृमिघ्नी चित्रतण्डुला । तण्डुली कृमिहाऽमोघा कैरला मृगगामिनी ॥ ११ ॥
गुणाः-रूक्षोष्णं कटुकं पाके लघु वातकफापहम् । ईपत्तिक्तं विषान्हन्ति विडङ्गं कृमिनाशनम् ॥ १२ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःविडङ्गा कृमिही चित्रतण्डुला तण्डुलीयका । वातारिस्तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ १५ ॥ कैरली गहराऽमोघा कपाली चित्रतण्डुला । वरा सुचित्रवीजा च जन्तुहन्त्री च पोडश ॥ १६ ॥
गुणाः—विडङ्गा कदुरुष्णा च लघुर्वातकफार्तिनुत् । अग्निमान्यारुचिभ्रान्तिकृमिदोपविनाशनी ॥ १७॥
(६) कुटजः। कुंटजः कौटजः कौटो वत्सको गिरिमल्लिका । कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः ॥ १३ ॥
गुणाः--कुटजः कटुजस्तिक्तः कपायो रूक्षशीतलः । कुष्टातीसारपित्तात्रगुदजानि विनाशयेत् ॥ १४ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका । कलिङ्गो मल्लिकापुष्पः प्रादृष्यः शक्रपादपः ॥ १८ ॥ वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः । प्रादृषेण्यो महागन्धः स स्यात्पश्चदशाभिधः ॥ १९ ॥
गुणाः-कुटजः कटुतिक्तोष्णः कषायथातिसारजित् । तत्रासितोऽस्रपित्तनस्त्वग्दोषार्मोनिकृन्तनः ॥ २० ॥
(७) इन्द्रयवः। फलानि तस्येन्द्रयवाः शक्राहाः स्युः कलिङ्गकाः। तथा वत्सकबीजानि प्रोक्ता भद्रयवास्तथा ॥ १५ ॥ वल्लज गह्वरं चैव सा चोक्ता कृष्णतण्डुला ।
गुणाः-शक्राहाः कटुतिक्तोष्णास्त्रिदोषनाश्च दीपनाः । रक्तास्यतिसारं च नन्ति शूलवमीस्तथा ॥ १६ ॥
१ झ. कटूष्णं । २ ट. 'हा चैत्रा त । ३ ग. 'टजो गिरिजो वत्सव। ४ क. ख. घ. ङ. को हिमम । ५ 'यो गुरुशी । ६क. ङ. विशोधयेत् ।
For Private and Personal Use Only