________________
Shri Mahavir Jain Aradhana Kendra
३०
कृशशाख: पर्पटः कृशाङ्गी—कीटिका
कृशानुः - चित्रकः
कृषिका – आखुकर्णी
कृषिद्विष्टः - चटक: कृष्टिः पण्डितनामानि कृष्णकञ्चुकः — हरिमन्थः कृष्णकञ्जकाः – हरिमन्थः
कृष्णकरवीरकः करवीर : कृष्णकः– कोकड :
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां -
| कृष्णमल्लिका—–शालुकः कृष्णमालुकः -- शालुकः
कृष्णका – आसुरी कृष्णकाष्टकम्-- कालेयकम् कृष्णकुसुम : - करवरिः
कृष्णगङ्गा-कृष्णा
कृष्णगर्भकः ४२८ कृष्णचडिका- चूडामणिः कृष्णचूर्णम् — लोहोच्छिष्टम् कृष्णजटामांसी
कृष्णजीरकः ४२९
कृष्णजीरकः- जरण: कृष्णडुण्डुभः —— सर्पः
कृष्णतण्डुला – इन्द्रयवः
कृष्णतण्डुला— कर्णस्फोटा कृष्णतुलसी १४४
कृष्णदंष्ट्रक:---कालिकः
कृष्णधत्तूरकः—धत्तुरः कृष्णपक्षः ४१६ कृष्णपाकफलम् -- करमर्दकम् कृष्णपाकफलः– करमर्दकम् कृष्णपिपीलिका ४०४ कृष्णपिपीली- कृष्णपिपीलिका कृष्णपुष्पः-- धत्तुरः कृष्णप्रसवः -- धत्तरः कृष्णफला—बाकुची कृष्णचर्बरः---वर्धरः
www.kobatirth.org
कृष्णभूमिजा - गोमूत्रिका कृष्णभूमिः — भूमिभेदः कृष्णभेदा–कटुका कृष्णमल्लिका -- शालुकः
| कृष्णमुखः–मर्कटः
| कृष्णमुद्रः ४३०, ४३६ कृष्णमुद्रः - वासन्ताः कृष्णमुद्गाः - वासन्ताः
| कृष्णमुष्ककः मुष्ककः
कृष्णमूली ३८
कृष्ण भूषणम्-मरिचम्
कृष्णवानरः- -मर्कट:
| कृष्णवृन्तका — काश्मर्यः कृष्ण वृन्ता -- काश्मर्यः | कृष्णवृन्तामाषपर्णी कृष्णवृन्तिका ४२८, ४३९ कृष्णवेणा --- कृष्णा कृष्णव्रीहिः – त्रीहिः
कृष्णशालि:- व्रीहिः | कृष्णशालि:- शालि: कृष्णशालुकः — शालुकः | कृष्णशिग्रुः नीलशिग्रुः कृष्ण शिंशपा-शिंशपा कृष्णसमुद्भवा--कृष्णा | कृष्णसर्षपः -- राजक्षवकः | कृष्णसर्षपा - राजक्षवकः | कृष्णसारथिः– अर्जुनः
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णलचणम् ४२६ कृष्णलवणम् अक्षम्
कृष्णलवणम् — नीलकाचोद्भवम् | कृष्णः - मङ्कोरः
| कृष्णला---- चूडामणिः
कृष्णः -महिषः
कृष्ण लोहकम् — लोहम् कृष्णलोहम् ४३० कृष्णलोहम्-लोहम् कृष्णवर्ण: गन्धकः कृष्णवर्णः - वाराहमदनः | कृष्णवल्लिका-जन्तुकारी
कृष्णवल्ली - कृष्ण मूली कृष्णवंश :-आर्द्रा ३२६
कृष्णसारः --मृगः कृष्णसारा - शिशपा
For Private and Personal Use Only
| कृष्णसारिवा ४३४
कृष्णम् ४२२
कृष्णम् -अञ्जनम्
| कृष्णम् — मरिचम् कृष्णः ८३, ४५२
कृष्णः - कृष्णपक्षः | कृष्णः
कोकिलः
| कृष्णः - खञ्जरीट:
| कृष्णः - चित्रकम्
कृष्णः -- तित्तिरिः
कृष्णः --- रराजक्षवकः | कृष्णः सीसकम्
| कृष्णा ३८३
कृष्णा ४३२, ४३८ | कृष्णा-फटुका कृष्णा - काश्मर्यः
कृष्णा - कृष्णतुलसी | कृष्णा - कृष्णमूली
| कृष्णा—कृष्णः
| कृष्णाख्या-नीलपुनर्नवा
कृष्णागरु --- अगरु कृष्णागरु - कालेयकम्
कृष्णागरु ः ४३० कृष्णाजाजी - कृष्ण:
कृष्णाञ्जनम् ४४० | कृष्णा अनी - कालाञ्जनी
कृष्णा- द्राक्षा कृष्णानदी -कृष्णा | कृष्णा —नीलिनी | कृष्णा — पिप्पली कृष्णाभाकालाञ्जनी कृष्णामक्षिका | कृष्णायसम् — लोहम् कृष्णायसम्सीसकम् कृष्णारुणः —– चित्रकः | कृष्णार्जकः – शालुकः