SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। कुष्ठारि:-गन्धकः कूर्चम्-भ्रमध्यम् कृतमुख:--पण्डितनामानि कुष्टारिः–पटोल: कूर्पर:-हस्तमूलादीनि कृतवेधना-कोशातकी कुष्ठारिः-भ्रमरारिः कूर्परांसमध्यम्-हस्तमूलादीनि कृतवेधनी---कोशातकी कुसुमम् ३२६ कूर्मराजः-कच्छपः कृती-पण्डितनामानि कुसुमाञ्जनम्-पुष्पा अनम् । कूर्मशीर्षकः-जीवकः कृत्तिका-उदुम्बरः कुसुमासवम्-मधु कूमः-फच्छप: कृत्तिका-धत्तूरः कुसुमोच्चयः-गुच्छ: कूर्मः-पादिनः कृत्तिः-त्वक् कुसुम्भकम्-शालिपीविशेषः कूर्मः--वायुः कृत्याशूकारिणी-चर्मकी कुसुम्भका-दारुहरिद्रा कूलवन्ती पानीयम् कृत्रिमकम् ४२३ कुसुम्भतेलम् २३४ | कूलंकृषा-पानीयम् कृत्रिमकम्-बिडम् कुसुम्भला-दारुहरिद्रा कलेचराः २८७ कृत्रिमकः-तुरुष्कः कुसुम्भम् २३२ कुलेचराः-अनूपाः कृत्रिमम्-जवादि कुसुम्भम् ४३७ कूष्माण्डकः ४२६,४३६ कृत्रिमम्-नीलकाचोद्भवम् कुसुम्भः ४३३ कूष्माण्डम् ४२९,४३० कृत्रिमम्-बिडम् कुसुम्भः-रोचना कूष्माण्डिका ४३ कृत्रिमः-चीनकः कुसुम्भाजनम्-कौमुम्भम् कूष्माण्डी-कूष्माण्डिका कृत्रिमः-तुरुष्कः कुस्तुबुरुः-धान्यकम् कृमिघ्नः ४३७ कुस्तुम्बरी ४२८ कृमिघ्नः--कोलकन्दः कृकरः ४२३ कुस्तुम्बरी-वितुनकम् कृकर:-करीरः कृमिघ्नः—पलाण्डुः कुस्तम्बुरु:-धान्यकम् कृकरः-चविका कृमिघ्नः-पारिभद्रः कुहम्-बदरम् कृकरः-वायुः कृमिघ्नः-बीजपूर्णः कुहम्-सौगन्धिकम् कृकराट:—खञ्जरीट: कृमिन्नः-भल्लातकः कहरवः-कोकिलं: कृकरा--पिप्पली कृमिघ्नी-धूम्रपत्रा कृकलास:-सरटः कृमिघ्नी-विडङ्गा कुहः अमावास्या कृकवाकु:-कुक्कुट: कृमिजग्धम्-अगरु कु:-अवनी कृकाटिका--अवट: कृमिजग्धम्-काष्ठागरु कृच्छ्रम ४०९ कृमिजघ्नम्-काष्ठागरु कूकूवाक्-मृगः कृच्छारिः-बिल्वान्तरः कृमिजळजः-कृमिशः कूटनः-शिशिरः कृतकर्मा-पण्डितनामानि कृमिजा-लाक्षा कूटनः-स्योनाक: कृतकम् -बिडम् कृमितरु:-क्षुद्राम्रः कूटशाल्मलि:-रोहितकः कृतकम् --रसाजनम् कृमिमक्षी-मक्षिका कूटस्थम्-व्याघ्रनखम् कृतक:--तुरुष्कः कृमिलोहम्--लोहम् कूटस्थ:-व्याघ्रनखम् कृतच्छिद्रा-कोशातकी कृमिवारिरहः-कृमिशङ्खः कूटम्-शृङ्गम् कृतत्राणा-त्रायमाणा कृमिवृक्ष:-क्षुद्राम्रः कृपा-दधिपुष्पी कृतधी:--पण्डितनामानि कृमिशङ्खः १३० कूरम्—आहारः कृतफलम्-कोलकम् कृमिहा-विडङ्गा करः ४२४ कृतमालकः ४३१ कृमिः तन्तुवायादयः कूर्चशीर्षक:-जविकः कृतमालकः--कणिकार: कृमीलकः ४२२ कृर्चशेखरः-नारिकेल: कृतमाल:-कार्णिकारः कृमीलक:--मकुष्टका For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy