SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। गुणाः-विदारी शिशिरा स्वादुर्गुरुः स्निग्धा समीरजित् । पित्तास्रजित्तथा वल्या वृष्या चैव प्रकीर्तिता ॥ १४८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका । विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ १९३ ॥ भूकूष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा। ज्ञेया कन्दफला चेति मनुसंख्या ह्वयामता ॥ १९४ ॥ .. गुणाः-विदारी मधुरा शीता गुरुः स्निग्धाऽपित्तजित् । ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥ १९५ ॥ क्षीरविदारी (विदारिकाविशेषः) ॥२६॥ अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लयपि । क्षीरवल्ली क्षीरकन्दा क्षीरशुक्ला पयस्विनी ॥ १४९ ॥ गुणाः-विदारिकन्दो बल्यश्च वातपित्तहरश्च सः । मधुरो बृंहणो वृष्यः शीतस्पर्शोऽतिमूत्रकः ॥ १५० ॥ स्तनदोषस्य हरणी गूढवृष्यविषदनी। राजनिघण्टौ मूलकादिः सप्तमो वर्गःअन्या क्षीरविदारी स्यादिक्षुगन्धेचवल्लरी । इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ १९६ ॥ क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता । पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ १९७ ॥ ___गुणाः-ज्ञेया क्षीरविदारी च मधुराम्ला कपायका । तिक्ता च पित्तशूलनी मूत्रमेहामयापहा ॥ १९८ ॥ क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः । विनालो रोगहर्ता स्याद्वयस्तम्भी सनालकः ॥ ४९९ ॥ (४६) कपिकच्छ्रः । *कपिकच्छूरात्मगुप्ता स्वयंगुप्ता महर्षभी । *लाङ्गली कैण्डला चण्डा मर्कटी दुरभिग्रहा ॥ १५१॥ ___ गुणाः-कपिकच्छू रसे स्वादुस्तिक्ता शीताऽनिलापहाँ । वृष्या पित्तात्रहन्त्री च दुष्टवणविनाशिनी ॥ १५२ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः___ * * ॥ २०० ॥ कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया । प्रावृषेण्या शूकशिम्बी बदरी गुरुरापभी ॥२०१॥ शिम्बी वराहिका तीक्ष्णा रोमालुर्वनसूरिका । कीशरोमा रोमवल्ली स्यात्पड्विंशतिनामका ॥ २०२॥ १ झ. 'त्रलः ॥ स्त। २ ङ. च. कण्डरा । ३ क. ङ. च. हा । शीतपि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy