SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४ धन्वन्तरीयनिघण्टुः क्लीतनकम् । (मधुयष्टीविशेषः ) ।। २५ ।। तल्लक्षणं कीतनकं क्लीतनं क्लीतिका च सा । स्थलजा जलजाऽन्या तु मधुपर्णी मधूलिका ।। १४४ ॥ गुणाः यष्टिका युगुलं स्वादु तृष्णापित्तास्रजित्समम् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः Acharya Shri Kailassagarsuri Gyanmandir [ गुडूच्यादि: अन्यत्क्लीतनमुक्तं क्लीतनकं क्लीतनीयकं मधुकम् । मधुवल्ली च मधूलो मधुरंलता मधुरसाऽतिरसा || १८४ ।। शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता । सामान्येन मतेयं द्वादशसंज्ञा बहुज्ञधिया ।। १८५ ।। गुणाः कीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् । शीतलं गुरु चक्षुष्यमेस्रपित्तापहं परम् ।। १८६ ॥ (४४) ऋद्धिः । ऋद्धिर्वृद्धिः सुखं सिद्धी रथाङ्गं मङ्गलं वसु । ऋषिसृष्टा युगं योग्यं लक्ष्मीः सर्वजनप्रिया ।। १४५ ॥ गुणाः ऋद्धिर्मधुरशीता स्यात्क्षयपित्तानिलाञ्जयेत् । रक्तदोषज्वरं हन्ति वर्धनी कफशुक्रयोः ॥ १४६ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी । मङ्गल्या स्याल्लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥ १८७ ॥ वृद्धिस्तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः संपदा श्रीर्जनेष्टा । लक्ष्मीर्भूतिर्मुत्सुखं जीवभद्रा ज्ञेया एवं विंशतिः सप्त चाऽऽह्वाः ॥ १८८ ॥ ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले | श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ।। १८९ ॥ तूलग्रन्धिसमा ऋद्धिर्वामावर्तफला च सा । वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ।। १९० ।। गुणाः ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मकुष्ठकृमिहरा परा ।। १९१ ।। प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् । यत्र द्वयानुसृष्टिः स्याद्वयमप्यत्र योजयेत् ।। १९२ ॥ (४५) विदारिका । For Private and Personal Use Only विदारिका मता शुक्ला स्वादुकन्दा शृगालिका । वृष्यकन्दा विदारी च वृष्यवल्ली विडालिका ॥ १४७ ॥ १ झ नामम । २ झ. ढ. 'मम्लपि । ३ क. ङ. च पिश्रेष्ठा यु । ४ झ. वृक्षक। ५ झ. वृक्षव ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy