SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ अष्टमो वर्गः ] राजनिघण्टुः। ३५९ गुणाः-कारी कषायमधुरा द्विविधा पित्तनाशनी । दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ २७॥ (११) वाराहमदनः। वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान् । स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥२८॥ ___ गुणाः-अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ । छर्दनौ कफहृद्रोगपकामाशयशोधनौ ॥ २९॥ (१२) बिल्वान्तरः। बिल्वान्तरश्चीरक्षः क्षुधाकुशलसंज्ञकः। दीर्घमूलो वीरवृक्षः कृच्छ्रारिश्च षडाहयः ॥ ३०॥ गुणाः-बिल्वान्तरः कटूष्णश्च कृच्छ्रघ्नः संधिशूलनुत् । वह्निदीप्तिकरः पथ्यो चातामयविनाशनः ॥३१॥ (१३) तरटी। तरटी तारटी तीव्रा बंधूरा रक्तबीजका । गुणाः-तरटी तिक्तमधुरा गुरुर्बल्या कफापहा ॥ ३२ ॥ (१४) श्रीवल्ली। श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला। अम्ला कटुफलाऽश्वत्था दुरारोहा च साऽष्टधा ॥ ३३ ॥ गुणाः-श्रीवल्ली कटुकाऽम्ला च वातशोफकफापहा । तत्फलं तैललेपन्नमत्यम्लं रुचिकृत्परम् ॥ ३४ ॥ (१५) निकुनिका । अन्या निकुञ्जिकाऽम्लाख्या कुञ्जिका कुञ्जवल्लरी । निकुञ्जिका बुधैरुक्ता श्रीवल्लीसदृशी गुणैः ॥ ३५ ॥ (१६) * अपर्वदण्डः । अपर्वदण्डो दीर्घश्च रामवाणो नृपप्रियः । रामकाण्डो रामशरी रामस्येषुश्च सप्तधा ॥ ३६॥ * अपर्वदण्डो मालवदेशे प्रसिद्धः । १ झ. खर्बुरा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy