SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५८ www.kobatirth.org परिशिष्ट--- ( ५ ) पंक्काण्डः । Acharya Shri Kailassagarsuri Gyanmandir [ शाल्मल्यादि: पॅकाण्डः पञ्चकृत्पञ्चवर्धनः पञ्चरक्षकः । गुणाः -- हस्ताञ्जनविधौ शस्तः कटुजीर्णज्वरापहः ॥ १६ ॥ ( ६ ) इङ्गुदी । इङ्गुदी हिङ्गुपत्रश्च विपकण्टोऽनिलान्तकः । गौरस्तूक्तः सुपत्रश्च शूलारिस्ता - पद्रुमः ॥ १७ ॥ तीक्ष्णकण्टस्तैलफलः पूतिगन्धो विगन्धकः । ज्ञेयः क्रोष्टुफलश्चैव वह्नीन्दुगणिताइयः ॥ १८ ॥ गुणाः - इङ्गुदी मदगन्धी स्यात्कदुष्णा फेनिला लघुः । रसायनी हन्ति जन्तुवातामय कफवणान् ॥ १९ ॥ ( ७ ) कन्थारी । कन्धारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका । तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रशाकाभिदा || २० ॥ गुणाः - कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी । शोफनी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ २१ ॥ ( ८ ) घोण्टा ! घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः । कर्कटी च तुरङ्गी च तुरगादाऽष्टधा स्मृता ।। २२ ।। गुणाः-घोटिका कटुकोष्णा च मधुरा वातनाशनी । व्रणकण्डूतिकुष्ठाग्दो - पश्वयथुहारिणी ।। २३ । ( ९ ) लताकरञ्जः । लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रबीजकः । धनदाक्षः कण्टफल : कुबेराक्षश्च सप्तधा ।। २४ ॥ गुणाः – लताकरञ्जपत्रं तु कटूष्णं कफवातनुत् । तद्वीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ।। २५ ॥ For Private and Personal Use Only (१०) कारी । कारी तु कारिका कार्या गिरिजा कटुपत्रिका । तत्रैका कण्टकारी स्यादन्या त्वाकर्षकारिका ।। २६ ।। १ झ. पखौडः । २ झ. पखौडः । ३ ज. न्धोऽति ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy