SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः ] राजनिघण्टुः। गुणाः-मधुरो धरणीकन्दः कफपित्तामयापहः । वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ ४३॥ (१९) मालाकन्दः। अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च । त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता पोढा ॥ ४४॥ गुणाः—मालाकन्दः सुतीक्ष्णः स्याद्गण्डमालाविनाशकः । दीपनो गुल्महारी च वातश्लेष्मापकर्षकृत् ॥ ४५ ॥ (२०) शाल्मलीकन्दः। शाल्मलीकन्दकश्चाथ विजुलो वनवासकः । वनवासी मलनश्च मलहन्ता षडाह्वयः॥ ४६॥ गुणाः-मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् । शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥४७॥ (२१) चण्डालकन्दः। प्रोक्तश्चण्डालकन्दः स्यादेकपत्रो द्विपत्रकः । त्रिपत्रोऽथ चतुष्पत्रः पञ्चपत्रश्च भेदतः ॥४८॥ गुणाः-चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् । विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥ १९॥ (२२ ) तैलकन्दः। अथ तैलकन्द उक्तो द्रावककन्दस्तिलाशितदलश्च । करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्रको बाणैः ॥ ५० ॥ गुणाः-लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः । शोफन्नः स्याद्वन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥५१॥ (२३) तिलकन्दः । अश्वारिपत्रसंकाशस्तिलबिन्दुसमन्वितः । संस्निग्धाधस्थभूमिश्च तिलकन्दोऽतिविस्तृतः ॥ ५२ ॥ त्रिपर्णिका बृहत्पत्री छिन्नग्रन्थी निका च सा । कन्दालः कन्दबहलाऽप्यम्लवल्ली विषापहा ॥ ५३॥ गुणाः-त्रिपर्णी मधुरा शीता श्वासकासविनाशनी । पित्तप्रकोपशमनी विषत्रणहरा परा ॥ ५४॥ १ ज. शोकसं। २ ज. 'हशुद्धिं । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy