SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमो वर्गः ] राजनिघण्टुः । ३४३ गुणाः - दुग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी । व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥ ३५ ॥ (१४) काथरा । Acharya Shri Kailassagarsuri Gyanmandir कीथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता । गुणाः -- अश्वकोथरिका तिक्ता वातघ्नी दीपनी परा ॥ ३६ ॥ (१५) वसुकः । वसुकोऽथ वसुः शैवो वसोऽथ शिवमल्लिका । पाशुपतः शिवमतः सुरेष्टः शिवशेखरः ॥ ३७ ॥ सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः । गुणाः सुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ । अजीर्णवातगुल्मघ्नौ श्वेतश्चैव रसायनः || ३८ ॥ ( १६ ) सर्पिणी । सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी । गुणाः --- पडभिधा सर्पिणी स्याद्विषघ्नी कुचवर्धिनी ॥ ३९ ॥ ( १७ ) वृश्चिका । वृश्चिका नखपणीं च पिच्छिलाऽप्यलिपत्रिका | गुणाः वृश्चिका पिच्छलाऽम्ला स्यादत्रवृद्ध्यादिदोषनुत् ॥ ४० ॥ (१८) ब्राह्मी ( द्वितीयब्राह्मी ) ब्रह्म वयस्था मत्स्याक्षी मीनाक्षी सोमवल्लरी | गुणाः -- मत्स्याक्षी शिशिरा रुच्या व्रणदोषैक्षयापहा ॥ ४१ ॥ (१९) गुण्डाला । गुण्डाला तु जलोद्भूता गुच्छबुना जलाशया । गुणाः -- गुण्डाला कटुतिक्तोष्णा शोफत्रणविनाशिनी ॥ ४२ ॥ (२०) भूपाटली । भूपाली च कुम्भी च भूताली रक्तपुष्पिका । गुणाः - भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥ ४३॥ (२१) पाटली । पाटली पाण्डुरफली धूसरा वृत्तवीजका । भूरिफली तथा पाण्डुफली सप्तायाभिधा ॥ ४४ ॥ १ ज. कासरा । २ ज. कासरि । ३ ज. पकफाप । ४ जलाश्रया । ५८. ली तु भकुम्भी भू । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy