SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [पर्पटादि:(८) जम्बूः । जम्बूर्जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी । मदनी नागदमनी दुर्धर्षा दुःसहा नव ॥ २४॥ गुणाः-ज्ञेया जम्बूखिदोपनी तीक्ष्णोष्णा कटुतिक्तका । उदराध्मानदोपनी कोष्ठशोधनकारिणी ॥ २५ ॥ (९) नागदन्ती । नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ २६ ॥ सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका । सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥ २७॥ गुणाः-नागदन्ती कटुस्तिक्ता रूक्षा वातकफापहा । मेधाकृद्विपदोपनी पाचनी शुभदायिनी ॥ २८ ॥ गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी । (१०) कुणञ्जरः। कुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः। गुणाः-कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥ २९ ॥ (११) *गोरक्षी। गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका । चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥ ३०॥ गुणाः—गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् । विस्फोटवान्त्यतीसारज्वरदोषविनाशिनी ॥ ३१ ॥ (१२) गोलोमिका। गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका । गोसंभवा प्रस्तरिणी विज्ञेयेति पडाह्वया ॥ ३२॥ गुणाः-गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा । मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥ ३३ ॥ (१३) दुग्धफेनी। दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी । लूतारित्रणकेतुश्च गोजापर्णी च सप्तधा ॥ ३४ ॥ * मालवे प्रसिद्धा । १ ज. ट. शतदन्तिका । २ ज. ट. नी । गोलताव्रण । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy