SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७ सप्तमो वर्गः ] राजनिघण्टु सहितः । ३०५ गुणाः -- यक्षकर्दम एवं स्याच्छीतस्त्वग्दोषच्च यः । सुगन्धिः कान्तिदचैव शिरोर्तिविषनाशनः ॥ ४६ ॥ राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir कुङ्कुमागरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसंभृतम् । त्र्यक्षपूजनपरैकगोचरं यक्षकर्दममिमं प्रचक्षते ॥ २० ॥ ( २६ ) मन्थः । सक्तवः सर्पिषाऽभ्यक्ताः शीतोदकपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ।। ४७ ।। गुणाः - मन्थः पित्तहरो ज्ञेयो दाहारुचिविनाशनः । शीतं श्रमापशमने मूर्छादोषापहारकः ॥ ४८ ॥ (२७) संतर्पणम् । द्राक्षादाडिमखर्जूरैर्मर्दिताम् सशर्करम् । * लाजाचूर्ण समध्वाज्यं संतर्पणमुदाहृतम् ।। ४९ ।। गुणाः - तर्पणं शीतलं पाने नेत्ररोगविनाशनम् । वल्यं रसायनं हृद्यं वीर्य - वृद्धिकरं परम् ।। ५० । राजन मिश्रादिद्वविंशो वर्ग: द्राक्षादाडिमखर्जूरकदलीशर्करान्वितम् । * ।। २१ । ३९ ( २८ ) पञ्चामृतम् । (दिव्यपञ्चामृतम् ) * गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ ५१ ॥ गुणाः - अजीर्णभूतवाधानं ज्ञेयं पञ्चामृतं परम् । राजनिघण्टौ मिश्रकादिद्वविंशो वर्गः * । * ।। २२ । (२९) पञ्चगव्यम् । * गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च । समं योजितमेकत्र पञ्चगव्यमिति स्मृतम् ।। ५२ ।। गुणाः पञ्चगव्यं देहशुद्धिकरं कफविनाशनम् । राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग: १. छ. 'तभ्रमा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy