SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टु सहितः । ( ६६ ) व्याघ्रः । *व्याघ्रः पञ्चनखो द्वीपी शार्दूलोऽथ गुहाशयः । पुण्डरीकस्तीक्ष्णदंष्ट्रस्तेपस्वी घोरदर्शनः ।। ३९१ ॥ गुणाः - द्वीपी स्निग्धो भवेच्चोष्णो मधुरो लघुदीपनः । वातघ्नः पित्तशमनो real gurt रुचिप्रदः ॥ ३९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: * । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर्नखायुधः ॥ ४१० ॥ शरभः ( व्याघ्रविशेषः ) ॥ ६७ ॥ शरभश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूर क्षुद्रशार्दुलश्चित्रशूरश्च व्याघ्र इतीरितः ।। ३९३ ।। २६९ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूरश्च क्षुद्रशार्दूलश्चित्रव्या घश्व स स्मृतः ॥ ४११ ॥ ( ६७ ) सिंहः । सिंहः पञ्चमुखो दृप्तः क्रव्यात्पञ्चाननो हरिः । केसरी मृगराजश्च विक्रान्तः श्वेतपिङ्गलः ॥ ३९४ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: १ ण. त. 'स्तरस्वी । २ त. 'नं स्वेदनं गुरु । सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः । विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ।। ४१२ ।। (६८) सूकरः ( वराहः ) सूकरो वज्रदंष्ट्रच वराहो रोमशः किरिः । दंष्ट्री दन्तायुधः क्रोडः पीनस्कन्धो बहुमजः ।। ३९५ ।। गुणाः स्नेहनं बृंहणं वृष्यमामन्नमनिलापहम् । वाराहं स्वेदनं बल्यं रोचनं श्रमनुगुरु || ३९६ || ग्रामसूकरजं विस्रं पित्तलं बलकृद्गुरु ॥। ३९७ ॥ अन्यच्च – सौकरं पिशितं स्वादु बल्यं वातापहं गुरु । स्त्रिग्धोष्णं शुक्रलं रुच्यं निद्रास्थूलत्वदाकृत् ।। ३९८ ॥ राजनिघण्टौ सिंहादिरे कोनविंशो वर्गः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy