SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६४ धन्वन्तरीयनिघण्टुः ( ५१ ) अस्थि । अस्थि हहुं बलकरं संधानं देहधारणम् । सकलं मांसलिप्तं च सर्वमेद:समुद्भवम् ॥ ३६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir (५२ ) आमिषम् (मांसम् ) आमिषं लोभनं मांसं रस्यं शोणितसंभवम् । अङ्गजं पिशितं कीरं क्रव्यं राक्षसभोजनम् || ३७० ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ ३७९ ॥ [ सुवर्णादि: (५३) वना ( वसा ) dar वसा पीतधरा मेदोमांससमुद्भवा । सर्वस्नेहमधाना च वसाऽस्थिजननी तथा ।। ३७१ ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: वसा तु वस्त्रसा स्नायुर्वत्सोक्ता देहवल्कलम् । ( ५४ ) रक्तम् । रक्तं तु शोणितं विस्रमसृग्लोहितमेव च । आग्नेयमामिषकरं प्राणदं रससंभवम् ।। ३७२ ।। अशुद्धं रुधिरं चैव रक्तनाम प्रकीर्तितम् । राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: रक्तास्ररुधिरत्वग्जकीलालक्षतजानि तु । शोणितं लोहितं चासृक्शोणं लोहं च चर्मजम् ।। ३७३ ।। ( ५५ ) शुक्रम् । शुक्रं तेजो बलं पुंस्त्वं पौरुषं हर्षसंभवम् । रेतो वीर्य वृद्धिकरं शिरस्थं सप्तधातुजम् || ३८० ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग: अस्थिसारस्तथा मज्जां वीजं तेजोऽस्थिसंभवम् । शुक्रं पुंस्त्वं रेतो बीजं वीर्ये च पौरुषं कथितम् । इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ ३८१ ॥ ( ५६ ) अस्थिसारम् (मजा ) १ ङ. छ. ण. त. विसा । २ ण. 'ज्जा जीवते' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy