SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । (४८) श्लेष्मा (कफः ) श्लेष्मा वलासः सततो बलवान्समकृत्तथा । सोमयोनिरनिर्वाणो निद्राजननकः कफः ॥३६३॥ स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्तः स्थिरः कफः । गुणाः - स्निग्धो मृदुर्मधुरपिच्छलशीतसान्द्रः श्वेतो गुरुश्च लवणानुरसो विदाहात् । श्लेष्मा वसत्युरसि मूर्धनि सर्वसन्धिष्वामाशये वसति तत्र परं विशेषात् ।। ३६४ ॥ २६३ (४९) मोहः ( मोहम् ) त्रिदोषसंभवो मोहः संकरो मिश्र एव च । संनिपातो मतिभ्रंशः संन्यासो नष्टसंज्ञकः || ३६५ ॥ (५०) प्रकृतयः । कृशो रूक्षोऽल्पकेशव चलचित्तोऽनवस्थितः । बहुवाग्व्योमगः स्वमे वातप्रकृतिकोऽधमः || ३६६ || अकालपलितो गौरः प्रस्वेदी कोपनो बुधः । स्वप्ने च दीप्तिमत्प्रेक्षी पित्तलो मध्यमो नरः || ३६७ || स्थिरचित्तः सुपुष्टाङ्गः सुप्रजः स्निग्धमूर्धजः । स्वमे जलाशयालोकी लेप्मप्रकृतिरुत्तमः || ३६८ ।। राजनिघण्टौ सत्त्वादिरेकविंशो वर्ग: For Private and Personal Use Only सत्त्वाढ्यः शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सोऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः । दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर्घनाम्वतुहिनस्वमेक्षणः लेप्मलः ॥ ३७४ ॥ राजस्यो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशोऽप्यकालपलिती क्रोधप्रपञ्चान्वितः । द्राघीयान्महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वमी च पित्तात्मकः ॥ ३७५ ॥ निद्रालु हुभाषकः सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठोऽलसः । कार्येष्वत्यभिमानवानसमये दाता यथेच्छं कृशः स्वमे व्योमगतिः सितेतरतनुर्वातूलकस्तामसः || ३७६ ॥ सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा । मिश्रप्रकृतिकः सोऽयं विज्ञातव्यो मनीषिभिः || ३७७ ॥ अपि च- सत्त्वादिरजसा मिश्र श्रेष्ठं सत्त्वादितामसे । मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणम् ॥ ३७८ ॥ १८. ताधिकः ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy