SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ आम्रादिःराजनिघण्टौ करवीरादिर्दशमो वर्गःवार्षिकी त्रिपुटा व्यस्रा सुरूपा सुलभा प्रिया । श्रीवल्ली पट्पदानन्दा मुक्तबन्धा नकाभिधा ॥ २२९ ॥ गुणाः-वार्षिकी शिशिरा हृद्या सुगन्धिः पित्तनाशनी । कफवातविषस्फोटकृमिदोषामनाशनी ॥ २३० ॥ (४७) जाती ( हस्तः) जाती मनोज्ञा सुमना राजपुत्री प्रियंवदा । मालती हृद्यगन्धा च चेतिका तैलभाविनी ॥ १३७॥ गुणाः-मालती कफपित्तास्यरुक्पाकत्रणकुष्ठजित् । चक्षुष्यो मुकुलस्तस्यास्तत्पुष्पं कर्फवातजित् ॥ १३८ ॥ सुगन्धि च मनोगं च सर्वश्रेष्ठतमं मतम् । राजनिघण्टौ करवीरादिर्दशमो वर्गःजाती सुरभिगन्धा स्यात्सुमना तु सुरप्रिया । केतकी सुकुमारा तु संध्यापुष्पा मनोहरा ॥ २३१॥राजपुत्री मनोज्ञा च मालती तैलभाविनी। जनेष्टा हृद्यगन्धा च नामान्यस्याश्चतुर्दश ॥ २३२॥ गुणाः—मालती शीततिक्ता स्यात्कफनी मुखपाकनुत् । कुड्मलं नेत्ररो. गन्नं व्रणविस्फोटकुष्टनुत् ॥ २३३ ॥ (४८) वासन्ती । वासन्ती प्रहसन्ती च सुवसन्ता वसन्तजा । शोभना शीतसंवासा सेव्या भ्रमरबान्धवा ॥ १३९ ॥ गुणाः---वासन्ती शीतला हृया सुगन्धा स्वेदनाशनी । राजनिघण्टौ करवीरादिदेशमो वर्ग:वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः। शीतसहा मधुबहला वसन्तदूती च नवनाम्नी ॥ २३४॥ गुणाः—वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी । धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ २३५ ॥ (४९) ग्रैष्मी। ग्रैप्मी तु सुरभिः कान्ता सुगन्धा वनमालिनी । सुकुमारा शिखरिणी नेपाली वनमालिका* ॥ १४० ॥ * क. ख. पुस्तकयोरधिकमिदं श्लोकाध दृश्यते-- 'वनमाली सुगन्धा च सुकुमारा च मोदिनी' इति । १ झ. तिलभाविनी । २ क. ख. ङ. फपित्तजि । ३ ख. नेवाली। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy