SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५ पञ्चमो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । (४४ ) इरिमेदः । इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमार प्रतिमे दोsहिमारकः ॥ १३३ ॥ गुणाः - मुखरोगहरः शीतो रक्तामस्तम्भकारकः । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमारश्च पूतिमेदोऽहिमेदकः || २२३ ॥ गुणाः - अहिमेदः कषायोष्णस्तिक्तो भूतविनाशकः । शोफातिसारका - सो विषवीसर्पनाशनः ॥ २२४ ॥ Acharya Shri Kailassagarsuri Gyanmandir १९७ ( ४५ ) मल्लिका | मल्लिका शीतभीरुश्च मदयन्ती प्रमोदिनी । मदनीया गवाक्षी च भूपद्यष्टपदी तथा ।। १३४ ॥ गुणाः – मल्लिकोष्णा कटुः स्वादे दारयत्यास्यजान्गदान् । संत्रासयति नेत्रोत्थरुजः पित्तसमीरजित् ॥ १३५ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका । शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता || २२५ || मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः । गुणाः— मल्लिका कटुतिक्ता स्याच्चक्षुष्या मुखपाकनुत् । कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ।। २२६ ॥ मल्लिका *मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ २२७ ॥ गुणाः - - नेत्ररोगापहत्री स्यात्कटूष्णा वृत्तमल्लिका | व्रणन्नी गन्धबहला दारयत्यास्यजान्गदान् ।। २२८ ।। (४६) वार्षिकी । वार्षिकी त्रिपुटा त्र्यस्रा सुरूपा सुभगा प्रिया । श्रीमती पट्पदानन्दा सुवर्षा मुक्तबन्धना ।। १३६ ।। गुणाः- श्रीमती षट्पदानन्दा सुगन्धा पित्तनाशिनी । * 'मोदिनी' वटमोगरा इति ख्याते । For Private and Personal Use Only १ क. ङ. 'दोऽरिमा ं । २ झ. त. व मेदः प्रत्यरिमेदकः । ३ छ. झ. भूतपर्ण्यप । ४. ख. 'दे हरत्यर्शादिका व्यथाः । सं ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy