SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ धन्वन्तरीयनिघण्दुः [करवीरादि:वर्गेतराणि (१) बलामोटा। बलामोटा सूक्ष्ममूला हरिता च जया स्मृता । विजया च जयन्ती च तथा चैवापराजिता ॥१॥ गुणाः-विषघ्नी तिक्तकटुका कफपित्तसमीरजित् । अपराजिता केशरुहा तथा चैव नियोजिता ॥२॥ विजया नागदमनी निःशेषविषनाशनी । विषमोहप्रशमनी महायोगेश्वरीति च ॥ ३ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःजयन्ती तु बलामोटा हरिता घ जया तथा । विजया मूक्ष्ममूला च विक्रान्ता चापराजिता ॥१॥ गुणाः-ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णाऽनिलनाशनी च । भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ २॥ (२)सोमवल्ली। सोमवल्ली यज्ञनेत्री सोमक्षीरी द्विजमिया। गुणाः—सोमवल्ली त्रिदोषघ्नी कदुस्तिक्ता रसायनी ॥ ४ ॥ __ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता । सोमारे गुल्मवल्ली च यज्ञवल्ली द्विजामिया ॥ ३ ॥ सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया। गुणाः—सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥ (३) पोतकी । पोतकी पोतका प्रोक्ता मत्स्या काली सुरङ्गिका । गुणाः—पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तजित् ॥ ५ ॥ (४) अर्शीघ्नः। अर्शोघ्नः सूरणः कन्दः कन्दाहः कन्दवर्धनः । दुर्नामारिः सुवृत्तिश्च वातारिः कन्दसूरणः ॥६॥ * *अर्शोघ्नस्यास्य, अस्मिन्नेव वर्गे पूर्व गते कोनविंशन्मितेन( २९) गृष्टिना सह संवद्वत्वेनात्र संग्रहः कृतः। १ज मदगन्धयुक्ता। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy