SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६२ धन्वन्तरीयनिघण्टुः राजनिघण्टौ मूलकादिः सप्तमो वर्ग: वंशो यवफलो वेणुः कर्मारस्तृणकेतुकः । मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ।। २१४ || महाबलो दृढग्रन्थिर्हपत्रो धनुद्रुमः । धनुष्यो दृढaruser विज्ञेयो बाणभूमितः ।। २१५ ।। अन्यस्तु रन्ध्रवंशः स्यात्त्वक्सारः कीचकाह्वयः । मस्करो वादनीयश्च सुषिराख्यः षडाह्वयः ।। २१६ ।। गुणाः - वंशौ त्वम्लौ कपायौ च किंचित्तिक्तौ च शीतलौ । मूत्रकृच्छ्रममेहार्शः पित्तदाहास्रनाशनौ ।। २१७ ।। विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशनः । रुचिकृत्पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ २१८ ॥ वंशाग्रम् | ( वंशाङ्करः) ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ करवीरादिः - वंशाग्रं तु करीरः स्याद्वंशाङ्करपरुः स्मृतः । गुणाः पित्तास्रदाहकृच्छ्रनं रुचिकृत्पर्व निर्गुणम् ॥ १४० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः वंशाग्रं तु करीरो वंशाङ्करश्च यवफलाङ्करः । तस्य ग्रन्थिस्तु परुः पर्व तथा काण्डसंधिश्व ।। २१९ ॥ गुणाः -- करीरं कटु तिक्काल्मं कपायं लघु शीतलम् । पित्तास्रदाहकृच्छ्रनं रुचित्पर्व निर्गुणम् ॥ २२० ॥ ( ४७ ) नलः । ast नटो नलश्चैव स च पोटगलः स्मृतः । धमनो नर्तको रन्धी शून्यमध्यो विभीषणः ॥ १४१ ॥ गुणाः- - नलः शीतः कपायश्च पित्तमूत्रविनाशनः । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: नलो नडो नलचैव कुक्षिरन्धोऽथ कीचकः । वंशान्तरश्च धमनः शून्यमध्यो विभीषणः || २२१ || छिद्रान्तो मृदुपत्रश्च रन्ध्रपत्रो मृदुच्छदः । नालवंशः पोटगल इत्यस्याssa त्रिपञ्चधा ।। २२२ ।। गुणाः: - नलः शीतकषायश्च मधुरो रुचिकारकः । रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ।। २२३ || For Private and Personal Use Only महानलः ( नलविशेषः ) ॥ २३ ॥ *अन्यो महानलो वन्यो देवनालोत्तमो नलः । स्थूलनालः स्थूलदण्डः सुरनाल: सुरद्रुमः || १४२ ।।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy