SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। (४४) मृदुदर्भः। मृदुदर्भः कुशो बर्हिः शुचिचीरः सुवृत्तकः । खरोऽन्यः पृथुलः शीरी गुन्द्रा च नीरजः स्मृतः ॥ १३३ ॥ गुणाः-दर्भयुग्मं पवित्रं स्यान्सूत्रकृच्छ्नशीतलम् । रक्तपित्तप्रशमनं केवलं पित्तनाशनम् ॥ १३४ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःसितदर्भो हस्वकुम्भः पूतो यज्ञियपत्रकः । वज्रो ब्रह्मपवित्रश्च तीक्ष्णो यज्ञस्य भूषणः ॥ २०७ ॥ सूचीमुखः पुण्यतृणो वह्निपूतस्तृणो द्विषट् । गुणाः-यज्ञमूलं हिमं रुच्यं मधुरं पित्तनाशनम् । रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥ २०८ ॥ कुशोऽल्पः शरपत्रश्च हरिदर्भः पृथुच्छदः । शारी च रूक्षदर्भश्च दीर्घपत्रः पवित्रकः ॥ २०९ ॥ गुणाः-दी द्वौ च गुणे तुल्यौ तथाऽपि च सितोऽधिकः । यदि श्वेतकुशाभावस्त्वपरं योजयेद्भिषक् ॥ २१० ॥ (४५) शरः। *शरो बाण इपुः काण्ड उत्कटः सायकः क्षुरः । स्थूलोऽन्य इक्षुकः प्रोक्त इक्षुरश्चापि नामतः ॥ १३५ ॥ गुणाः-*शरद्वयं स्यान्मधुरं सतिक्तं कोष्णं कफभ्रान्तिमदापहारि । *बलं च वीर्य च करोति नित्यं निषेवितं वातकरं च किंचित् ॥ १३६ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:__ * । इक्षुरः झुरिकापत्रो विशिखश्च दशाभिधः ॥ २११॥ स्थूलोऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः । इक्षुरकः क्षुरपत्रो बहुमूलो दीर्घमूलको मुनिभिः ॥ २१२ ॥ गुणाः-*। * ॥ २१३ ॥ (४६) वंशः ( पुनर्वसू ) वंशो वेणुर्यवफलः कार्मुकस्तृणकेतुकः । त्वक्सारः शतपर्वा च मस्करः कीचकस्तथा ॥ १३७ ॥ गुणाः-वंशस्त्वाम्लः कपायश्च कटुतिक्तश्च शीतलः । मूत्रकृच्छ्रप्रमेहार्श:पित्तदाहास्रनाशनः ॥ १३८ ॥ वंशो व्रणास्रसंहारो भेदनः सकपायकः । वंशश्च शूलकफद्विष्टम्भी श्लेष्मवातलः ॥ १३९ ॥ १ क. स्न. ड. चिवारोऽथ । २ 'ड. छ. स चान्यः पृ । वर्ग: For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy