SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ धन्वन्तरीयनिघण्टुः- [करवीरादि:प्रसारिणी ॥ १५९ ॥ लज्जालुः सप्तपर्णी स्यात् खदिरी गण्डमालिका । लज्जा च लज्जिका चैव स्पर्शलज्जाऽस्ररोधिनी ॥ १६० ।। रक्तमूला ताम्रमूला स्वगुप्ताऽञ्जलिकारिका । नाम्नां विंशतिरित्युक्ता लजायास्तु भिषग्वरैः ॥ १६१ ॥ गुणाः-*। * ॥ १६२ ॥ लजालुवैपरीत्याऽन्या अल्पापवृहद्दला । वैपरीत्यादिलजालुद्यभिधाने प्रयोजयेत् ॥ १६३ ॥ गुणाः-लज्जालुर्वैपरीत्याहा कदुरुष्णा कफामनुत् । रसे नियामिका चैव नानाविज्ञानकारिका ॥ १६४॥ (३७) विश्वग्रन्थिः । रक्तपाद्यपरा प्रोक्ता विश्वग्रन्थिस्त्रिपाद्यपि । हंसपादी हंसपदी घृतमण्डलिका च सा ॥ १११॥ गुणाः–रक्तप्रसादनी शीता दाहवीसर्पनाशिनी । वर्णप्रारोपणी हंसपदिका हंसपादिका ॥ ११२ ॥ ___राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः रक्तपाद्यपरा प्रोक्ता त्रिपदा हंसपादिका । घृतमण्डलिका ज्ञेया विश्वग्रथिस्त्रिपादिका ॥ १६५ ॥ विपादी कीटमारी च हेमपादी मधुस्रवा । कर्णाटी ताम्रपात्री च विक्रान्ता सुवहा तथा ॥ १६६ ॥ ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ १६७ ॥ गोपापदी च हंसाज्रिर्धार्तराष्ट्रपदी तथा । हंसपादी च विज्ञेया नाना चैषा शराविधा ॥ १६८ ॥ गुणाः-हंसपादी कटूष्णा स्याद्विषभूतविनाशिनी । भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥ १६९ ॥ (३८) शङ्खपुष्पी । शङ्खपुष्पी कम्बुपुष्पी शङ्खावा कम्बुमालिनी । तिलकी शङ्खकुसुमा मेध्या क्नविलासिनी ॥ ११३ ॥ गुणाः-शङ्खिनी कटुतिक्तोष्णा कासपित्तबलासजित् । विषापस्मारभूतादीन्हन्ति मेध्या रसायनी ॥ ११४ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः १ क. ङ. शङ्खमालिनी । २ क. ख. ङ. तिरीटी। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy