________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः] राजनिघण्टुसहितः।
काकजङ्घा ध्वाङ्क्षजङ्घा काकाढा साऽथ वायसी । पारावतपदी दासी नदीकान्ता तु लोमशा ॥ ३८ ॥
गुणाः-काकजङ्घा तु तिक्तोष्णा कृमित्रणकफापहा । बाधिर्याजीर्णजिजीर्णविषमज्वरहारिणी ॥ ३९ ॥
काकनासा ( काकनासिका) (काकमाचीविशेषः ) ॥५॥ काकनासा ध्वाङ्क्षनासा काकतुण्डफला च सा । सुरङ्गी तस्करस्नायुवाङ्गतुण्डफला मता ॥ २५ ॥
गुणाः-काकतुण्डी भवेत्तिक्ता कटूष्णा व्रणशोधनी । अतिविद्धं शोधयन्ती तैलपाके हितावहा ॥ २६ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःकाकनासा ध्वासनासा काकतुण्डा च वायसी । सुरङ्गी तस्करस्नायुर्खाझतुण्डा सुनासिका ॥ ४० ॥ वायसाह्वा ध्वाङ्क्षवल्ली काकाक्षी ध्वाङ्क्षनासिका । काकमाणा च विज्ञेया स्यादित्येषा त्रयोदश ॥४१॥ ___ गुणाः-काकनासा तु मधुरा शिशिरा पित्तहारिणी । रसायनी दाळकरी विशेषात्पलितापहा ॥ ४२ ॥
*काकादनी ( उपविषम् ) ( काकमाचीविशेषः)॥६॥ काकादनी काकपीलुः कोकणन्ती च रक्तिका । वक्त्रशल्या ध्वाङ्क्षनखी दुर्मोहा काकणन्तिका ॥ २७ ॥
गुणाः-काकणन्तिश्च तिक्तोष्णा वातश्लेष्महरा मता । ग्रहदोषहरा केश्या वृष्या चोवंगदापहा ॥ २८ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःकाकादनी काकपीलुः काकशिम्बी च रक्तला । ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥ ४३ ॥ काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका। ध्वाङ्क्षदन्तीति विज्ञेयास्तिस्रश्च दशधाऽभिधाः ॥४४॥
गुणाः-काकादनी कट्टष्णा च तिक्ता दिव्यरसायनी । वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥ ४५ ॥ __ *काकादनीशोधनम् – गुजा काञ्जिकसंस्विना प्रहराच्छुध्यात ध्रुवम् । गुञ्जा लघुर्हिमा रूक्षा भेदिनी श्वासकासजित् ॥ १ ॥ कृष्णाकृष्णकुष्ठकण्डश्लेष्मपित्तव्रणापहा ।
१ ङ. छ. काकशिम्बी ।
For Private and Personal Use Only