SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३५ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। राजनिघण्टौ शताहादिश्चतुर्थों वर्गःस्याचक्रमर्दोऽण्डगजो गजाख्यो मेषाद्वयश्चैडगजोऽण्डहस्ती।व्यावर्तकश्चक्रगजश्च चक्री पुन्नाडपुन्नाटविमर्दकाश्च ॥ ८॥ दद्रुघ्नश्चक्रमर्दः स्याचक्राहः शुकनाशनः । दृढबीजः प्रपुन्नाटः खजूनश्चोनविंशतिः ॥९॥ गुणाः-चक्रमर्दः कटुस्तीत्रमेदोवातकफापहः । व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोपनुत् ॥ १० ॥ (३) धत्तूरः । (धस्तुरः, उपविषम्, कृत्तिका) धत्तूरः कनको धूर्ती देवता कितवः शठः । उन्मत्तको मदनकः कालिश्च हरवल्लभः ॥७॥ गुणाः-धत्तूरः कटुरुष्णश्च कान्तिकारी व्रणार्तिनुत् । कुष्ठानि हन्ति लेपेन प्रभावेण ज्वरं जयेत् ॥ ८॥ त्वग्दोषकृच्छकण्डूतिज्वरहारी भ्रमावहः । राजनिघण्टौ करवीरादिर्दशमो वर्ग:धत्तूरः कितवो धूर्त उन्मत्तः कनकाहयः । शठो मातुलकः श्यामो मदनः शिवशेखरः॥ ११॥ खर्जुनः कालपुष्पश्च खलः कण्टफलस्तथा । मोहनः कलभोन्मत्तः शैवश्चाष्टादशाहयः ॥ १२ ॥ गुणाः-धत्तूरः कटुरुष्णश्च कान्तिकारी व्रणार्तिनुत् । त्वग्दोषखर्जुकण्डूतिज्वरहारी भ्रमप्रदः॥ १३ ॥ कृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः । कृष्णपुष्पो विपारातिः क्रूरधूर्तश्च कीर्तितः ॥ १४ ॥ राजधत्तूरकश्चान्यो राजधूर्तो महाशठः । निस्वैणिपुष्पको भ्रान्तो राजस्वर्णः षडायः॥ १५ ॥ सितनीलकृष्णलोहितपीतपसवाश्च सन्ति धत्तूराः। सामान्यगुणोपेतास्तेषु गुणान्यस्तु कृष्णकुसुमः स्यात् ॥ १६ ॥ (४) 'कलिकारी ( कलिकारिका ) ( उपविषम् ) *कलिकारी तु हलिनी विशल्या गर्भपातिनी । लाङ्गल्याऽग्निमुखी सीरी दीप्ता नक्तेन्दुपुष्पिका ॥ ९॥ ___ *धत्तूरशोधनम्-धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुन: । कण्डितं निस्तुषं कृत्वा योगेषु विनियोजयेत् ॥ १॥ + कलिकारीशोधनम्-लागली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । ४ गुणाः-कलिकारी सरा कुष्ठशोफार्शीव्रणशलनुत् । तीक्ष्णोष्णकृमिनुल्लध्वी पित्तला गर्भपातिनी। १ क. ख. ग. दकरः काल'। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy