SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सत्यं स्वयंभूर्भूपोऽहं भुनज्मि नृपतिश्रियम् । भूत्वा समरसिंहस्त्वं माभूः समरजम्बुकः || ३०६ || इति दूतं विसृज्यास प्राणार्थमवादयत् । ढक्कां प्रतिनृपोऽप्यागात् रणः प्रावर्त्ततोल्बणः ॥ ३०७ ॥ अनुकम्पापरश्चम्पापतिस्तमिति चावदत् । निर्मन्तुजन्तुघातेन किमेतेन कृतेन भोः ! ॥ ३०८ ॥ तदावामेव युध्यावो ज्ञायते यद् बलाबलम् । प्रतिपन्ने च तेनापि समरोऽभूच्चिरं तयोः ॥ ३०९ ॥ परं समरसिंहस्तद्दाघातनिपीडितः । पपात पृथ्व्यां मूच्छवान् अचेतन इवाभवत् || ३१० ॥ अथ शीतोपचाराद्यैः कृत्वा तं प्राप्तचेतनम् । अङ्गराट् प्राह भोः ! ज्ञातं समरे तव दोर्बलम् ॥ ३११ ॥ तद् गृहाण प्रहरणं पुनः कुरु मया रणम् । श्रुत्वेति विस्मितः प्राह सोऽपि तं साहसोदधिम् ।। ३१२ ।। अहो ! शौर्यमहो ! धैर्य तवैतज्जगदद्भुतम् । भगमानप्रतापस्य राज्येनापि कृतं तु मे ।। ३१३ ।। समं त्वमष्टकन्याभी राज्यमादत्स्व किंत्वहम् । परलोकहितं किञ्चित् करिष्ये त्वदनुज्ञया ॥ ३९४ ॥ इत्याग्रहपरः कन्याष्टकं राज्यं च तन्निजम् । दच्चा कमलसेनाय मात्राजीत् समरो नृपः ।। ३१५ ।। प्राप्तराज्यद्वयैश्वर्यो नवोढानवकथितः । प्राप्तञ्चम्पां घृताकम्पां सोऽसृजद् रिपुसन्ततिम् ।। इतश्च पोतनपुराच्छत्रुञ्जयधराधवः । तत्र स्थितं सुतं राज्यभृतं मत्वा जनोक्तितः ।। सचिवान् प्रेषयामास तेऽप्यागत्यावदन्निति । स्वामिन् प्रवासतस्ते यद् दुःखं पित्रोरभूत् तदा ।। ३१६ ।। ३१७ ॥ ३१८ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥२३॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy