SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थ्वीचन्द्र चरितम्। तम् । COOGGIOCOCO000000000330 तद्वीक्ष्याख्यत् क्षमाधीशः किमिदं विस्रचेष्टितम् । साप्राह स्माहमेतस्माद्धीनास्मि प्रतिबिम्बतः ॥ १९२ ।। वहन्यद्भिः शोध्यते वेतन पुनर्मामकं वपुः । अशुचिभ्यः समुद्भतमशुचीनां तथाऽऽस्पदम् ॥ १९३ ॥ निशम्येति गिरं तस्या निर्विरोधां धराधवः । प्राह मोहान्धतमसा ग्रस्तः साध्वस्मि बोधितः ॥ १९४ ॥ तत समस्तं क्षमस्वागः कुर्वे किं ते प्रियं स्वसः। त्वगिरा परदारेभ्यो निवृत्तोऽद्यप्रभृत्यहम् ।। १९५ ॥ इत्युक्त्वा वस्त्रभूषाद्यैर्भूपस्तां व्यसृजत् ततः । यावज्जीवं च सा तीव्रतरं शीलमपालयत् ॥ १९६ ॥ इति बुद्धिसुन्दरीचरितं समाप्तम् । पुर्यस्ति ताम्रलिप्तीति तत्र श्रीदसमः श्रिया। महेभ्यो धर्मनामा सोऽन्यदा साकेतमागतः ॥ १९७ ।। विपणिस्थोऽन्यदा धर्मो वजन्तीमापणेषु ताम् । तत्क्षणाद् वीक्ष्य रक्तोऽभून्मृगाक्षीमृद्धिमुन्दरीम्॥ १९८ ॥ तरुणीं परिणीयायमादाय स्वपुरं गतः। अन्वभूतां च तो शुद्धमती शर्माणि दम्पती ॥ १९९ ।। अन्यदा पोतमारुह्य सपण्यः सप्रियोऽपि च । स श्रेष्ठी सिंहलद्वीपं संप्राप्य स्वमुपार्जयत् ॥ २०० ॥ प्रतिभाण्डमुपादाय निवृत्तः स्वपुरं प्रति । दैवयोगात् कुवातेन यानं भग्नं पयोनिधौ ॥ २०१॥ दम्पती फलकं लब्ध्वा तीवोऽब्धि पञ्चभिर्दिनैः। भवितव्यतयैकत्र द्वीपे कापि ससअतुः ॥२०२॥ वनजैस्तैः फलैस्तत्र प्राणाधारं वितेनतुः। सांयात्रिकज्ञापनाय ध्वजामूवी च चक्रतुः ॥ २०३ ॥ SO00000000000000006oboor For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy