SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1000000000000000000000000 परिपाल्य चिरं राज्यं हत्वा शत्रून् महोत्कटान् । हतविप्रहतं भावि त्वया मुक्तं क्षणादिदम् ॥ १६६ ॥ कृत्वा कुलक्षयं मा स्म पूरयेस्त्वं मनोरथान् । रिपूणां देव ! तत्सद्यः प्रसीद करुणापर ! ॥ १६७ ॥ अकुशं मत्तदन्तीवागणयन्मन्त्रिणां वचः । आगमन्नन्दनं भूपः प्रविविक्षुर्हताशनम् ॥ १६८ ॥ क्षणेन लभ्यते याम इत्याधुक्तिविशेषवित् । संपाप्यावसरं भूपं गजश्रेष्ठी व्यजिज्ञपत् ।। १६९ ॥ देवोद्यानेऽत्र देवाधिदेवस्य प्रथमार्हतः। प्रासादोऽस्त्यत्र देवादिकं पुण्यं विधीयते ॥ १७० ॥ चतुज्ञानधरश्चात्रामिततेजोऽभिधाधरः । गुरुस्तमपि वन्दित्वा कुरु जन्म फलेग्रहि ॥ १७१ ॥ इष्टं वैद्योपदिष्टं च मन्वान इति भूपतिः । इदं पथ्यदनं चापि परलोकाध्वयायिनाम् ॥ १७२ ।। गतोऽर्हद्भवनं भूपो विधिवज्जिनमार्चयत् । नत्वा गुरुं गिरं तस्य स कृपामसृणोऽशृणोत् ।। १७३ ॥ यथा-अकूपार इवापारः संसारो दुःखवीचिभिः। बोहित्थमिव तत्रैष राजते धर्म आईतः ॥ १७४ ॥ क्रोधाद्यरिजयेनैवाराध्यते स जनैननु । क्रोधान्धो यन्न वेत्त्यङ्गी कृत्याकृत्ये हिताहिते ॥ १७५ ॥ क्रोधोन्मत्तस्तत्तदेवाचरेजन्तुर्विदन्नपि । येनात्रामुत्र चाप्युच्चैरथ दुःखौघभाग् भवेत् ॥ १७६ ॥ अभूद् भूपतवाप्येषोऽनर्थः क्रोधवशात्मनः। हित्वा तत्त्वार्थिभिः क्रोधं तद्धौ धीविधीयताम् ॥ १७७ ॥ परपाणिवधात् स्वस्य घातः स्यादधिकांहसे । मत्वेति भूप ! त्वमपि त्यजामुं कुग्रहग्रहम् ।। १७८ ॥ GGOOGGGGGGOGOGOGOGOOG33 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy