SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra खीचन्द्र www.kobatirth.org ॥ जयसेनकुमाराह्वाङ्किता वीक्ष्याङ्गदौ नृपः । दध्यौ हा ! निर्मितं पापमविमृश्येदमञ्जसा ॥ भूयोऽनुशयवान् दत्तमपृच्छत् तत्प्रतीतये । देवशालाद् यथा कश्चिदागच्छत् सोऽप्यदोऽवदत् तिष्ठन्ति मद्गृहे देव्याकारणार्थमिहागताः । नृपातभृत्या राज्ञेति पृष्टा आहूय त तदा ।। भोः ! भोः ! प्रजिध्ये केनेदमङ्गदद्वयमुच्यताम् । जयसनकुमारेणेत्यवोचस्तेऽपि संमदात् ।। देव्याः पार्श्वे मुक्तमस्तीत्येतच्छ्रुत्वाथ तद्वचः । मूर्च्छावशेन झटिति पतितो भुवि भूपतिः ॥ कथञ्चिल्लब्धचैतन्योऽचिन्तयचेति चेतसि । अहो ! अकृत्यकारित्वमहो ! निदयता मम ।। कर्मचाण्डालताहा! मे चिन्तयन्मूच्छितः पुनः । पृष्टो मन्त्र्यादिभिर्भूपोऽप्याख्यदश्रुविमिश्र ॥ भोः ! भोः ! मुष्टोऽस्मि दुष्टोऽहमद्रष्टव्यमुखोऽस्मि च । अपवित्र चरित्रो यदविचार्य कुलत्रपाम् ॥ ईषदप्यविसंभाव्यदोषाप्येषा कलावती । हा हा ! नीता कृतान्तस्य सदनं पापिनाधुना ॥ तद्दर्शये किमात्मीयं वदनं भारितोऽहसा ? । स्त्रीघातपातकादस्मात् स्थानं श्वभ्रेऽपि नास्ति मे ।। १६२ ।। सज्जीकुर्वन्तु तत्काष्ठान्यधुनाग्निप्रवेशतः । येन स्वं गुरुशोकाशितप्तं निर्वापये रयात् ।। १६३ ॥ तद्वज्रपातप्रतिमं श्रुत्वा मन्त्र्यादयो वचः । ऊचुः स्वामिन्! मा स्म कार्षीः क्षारक्षेपं क्षतोपरि ॥ १६४ ॥ विवेकिन्नेकमग्रेऽपि यदासीदसमञ्जसम् । द्वितीयं त्वयि कुर्वाणे नाथहीनाऽय ही ! मही ।। १६५ ।। १६९ ॥ For Private and Personal Use Only १५३ ॥ १५४ ॥ १५५ ॥ १५६ ।। १५७ ॥ १५८ ।। १५९ ॥ १६० ॥ Acharya Shri Kailassagarsuri Gyanmandir चरितम् ।
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy