SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वीचन्द्र चस्तिम्॥ नवमो भवः। 39900 000000000000000 अथ बङ्गाभिधे देशे ताम्रलिप्ती महापुरी । सुमङ्गलस्तत्र नृपः श्रीप्रभा तस्य वल्लभा ॥१॥ अथ अवेयकात् च्युत्वा गिरिसुन्दरनिर्जरः । तस्याः कुक्षाववातारीत् धजस्वमाभिमूचितः ॥२॥ काले सामूत तनयं प्राचीव दिवसेश्वरम् । स्वमानुसारानाम्ना म कनकध्वज इत्यभूत् ॥ ३॥ रत्नसारसुरोऽप्येष च्युत्वा तस्यैव भूपतेः । स्वयंप्रभाभिधादेव्यां पुत्रत्वेनोदपद्यत ॥ ४ ॥ जयसुन्दर इत्याख्या निर्ममेऽस्यापि भूभुजा । वर्द्धमानावबाप्तौ तौ पावनं यौवनं वयः ॥ ५॥ प्रापतुस्तौ परं प्रेम प्राग्भवाभ्यासतो मिथः। न सा कला न सा विद्या यामधीतौ न तौ जवात ॥६॥ अन्यदा सुरवेगाहरवेगाह्रखेचरौ । राधावेधकृताभ्यासौ तौ कुमारावपश्यताम् ॥ ७॥ प्रमूनवर्ष तदुपर्याधाय खेचरौ गतौ । अहो ! सुरार्चितायेतावित्यसौ पप्रथे कथा ॥८॥ साधुवादमिति श्रुत्वा परितुष्टः सुमङ्गलः । आत्मानं पुत्रिणां धुर्य मेने स विकसन्मनाः ॥९॥ 00000HReceDeep000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy