SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यावज्जीवं सुखं जीवेद् , ऋणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ? ॥ १२३ ॥ अनभ्यासे विषं शास्त्रं, अजीर्ण भोजनं विषम् । दरिद्रस्य विष गोष्ठी, वृद्धस्य तरुणी विषम् ॥ १२४ ॥ यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किं । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ? ॥१२५॥ न कार्या सर्व हिंसा, नरकस्येव दृतिका । परपीडा कृतः पुंसः, प्रत्यासमो न धर्मराट् ॥ १२६ ॥ कीटिका संचितं धान्यं, मक्षिका संचितं मधु । कृपणे संचितं वित्तं, तदन्यैरेव भुज्यते ॥ १२७॥ अनृतं साहसं माया, मूर्खत्व मतिलोभता । अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥१२८॥ आशाया ये दासाः, ये दासा सर्वलोकस्य । आशा येषां दासी, तेषाम् दासायते लोकः ।। १२९॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy