SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ܕ ૪૦ प्रश्नव्याकरणसूत्रे " } अरुचिकरेष्वित्यर्थः, ' फासेसु ' ' स्पर्शेषु एभ्यः, 'अन्नेसु' अन्येषु च 'बहुवि हेसु ' बहुविधेषु ' एवमाइएस ' एवमादिकेषु - एवं प्रकारेषु' कक्खडगुरुसीयउसिणलुक्खेसु' कर्कशगुरुशीतोष्णरूक्षेषु कर्कशाः = कठिनाः, गुरवः =भाराः, शीताः = शीतलाः, उष्णाः = तापनाः, रूक्षाः = परुषाः, एषां द्वन्द्वस्तेषु तथोक्तेषु स्पर्शेषु च 'समणेणं' श्रमणेन - साधुना 'न रुसियब्वं' न रोष्टव्यम् = रोषो न कर्तव्य इत्यर्थः, ' न हीलियai ' न हीलितव्यम् = अवज्ञा न कर्तव्या, 'न निंदियव्वं न निन्दितव्यम्, स्वमनसि निन्दा न कर्त्तव्या, 'न खिसियब्वं न खिसितव्यम् = परसमक्षे च निन्दा न कर्तव्या, 'न छिंदियां 'न छेत्तव्यम् = छेदनं न कर्त्तव्यम् । 'न मिंदिपव्वं न भेतव्यम् - भेदनं न कर्तव्यम्, 'न वहेय' न हन्तव्यम् = विनाशो न कर्तव्यः, तथा तद्विषये ' जुगुंछावत्तियावि' जुगुप्सावृत्तिकाऽपि स्वस्य परस्य चा हृदि 'उप्पाएउ' उत्पादयि तुं 'न लंभा' न लभ्या-नोचिता यथा पूर्वोक्तस्पर्शा -- श्रयविषये स्वस्य परस्य वा हृदि जुगुप्सा प्रादुर्भवेन्न तथा कर्तव्यमिति भावः । Acharya Shri Kailassagarsuri Gyanmandir अमनपावसु ) उन अमनोज्ञपापक- अरुचिकारक स्पर्शो में, तथा ( एवमाइए बहुविसु कक्खडगुरुसीय उसिणलुक्स ) इन से भिन्न और जो कर्कश, गुरु, शीत, उष्ण, रूक्ष स्पर्श हैं उनमें ( समणेणं न रुसियन्वं, न हीलियव्वं, न निंदियध्वं न गरहियव्वं न खिसियां, न छिंदियrवं, न भिदियं, न बहेयव्यं न दुर्गुछावत्तियावि लभाउप्पाएउं साधु को रुष्ट नहीं होना चाहिये, उनकी अवहेलना नहीं करनी चाहिये । निंदा नहीं करनी चाहिये। गर्दा नहीं करनी चाहिये। उन पर खिस याना नहीं चाहिये | उस अमनोज्ञ स्पर्श के आश्रयभूत द्रव्य का छेदन नहीं करना चाहिये । भेदन नहीं करना चाहिये । नाश नहीं करना चाहिये। और न अपने तथा परके मन में उनपर ग्लानि उत्पन्न करने 6: एमा અમનાજ્ઞ પાપક-અરુચિકારક સ્પર્ધામાં, તથા बहुविसु कक्खडगुरुसी उसिणलुक्खेसु " ते उपरांत जीन पशु के श, गुरु, शीत, पशु, स्पर्श छे तेमना प्रत्ये “समणेण न रुसियन्त्र, न हीलियव्वं न निंदियव्व', " न गरहियव्वं न खिसियञ्च न छिंदियव्व न मिंदिया, न, वहेयन्त्र, न दुगु छावत्तिया वि लब्भा उप्पाएउ " साधुये रुष्ट पु लेडसे नहीं, તેમની એવહેલના ન કરવી જોઇએ. નિ'દા ન કરવી જોઇએ. ગહ ન કરવી જોઈ એ. તેમના પર ખિસિયાવું જોઇએ નહીં, તે અમનાજ્ઞ સ્પવાળાં દ્રવ્યનું છેદન કરવુ જોઈએ નહી', ભેદન કરવુ જોઇએ નહી' નાશ કરવા જોઇએ નહીં અને પોતાનાં કે અન્યના મનમાં તેમના પ્રત્યે ગ્લાનિ ઉત્પન્ન કરવાની પ્રવૃત્તિન For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy