SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५७ सुदर्शिनीटीका अ० ५ सू०३ अकल्पनीयनिरूपणम् पर्यायान्तरमापादितमित्यर्थः, एते औद्देशिकभेदाः, तथा-प्रकीर्णम् विक्षिप्तम्वि-छर्दितपरिक्षाटीत्यर्थः, अनेन छर्दिताभिधान-एषणादोषोऽभिहितः, तथाप्रादुष्करणम् पादुष्क्रियतेऽन्धकारस्थानात् , प्रदीपसहायेन साध्वर्थ बहिष्क्रियते यदशनादिकं तत् , प्रामित्यम् यत्साध्वर्थमुच्छिन्नं गृहीतं शाकादिकं तत् , मिश्रकम्-मिश्रजातम् साध्वयं गृहस्थार्थं च उपस्कृतम् , तथा-क्रीतकृतम्-क्रीतेनसाध्वर्थ क्रमणं कृत्वा गृहीतं यद् वस्तु तत् , एषां समाहारद्वन्द्वस्तत्तथोक्तम् , तथा 'पाहुडं वा प्राभृतं वा-उपायनरूपेण दत्तं वा, तथा-'दाणटपुण्णट्ठपगडं वा' दाना थपुण्यार्थप्रकृतं वा दानार्थ पुण्याथं च प्रकृतं निष्पादितं वाऽशनादिकम् , तथा'समणवणीमगट्ठयाए वा ' श्रमणवनीपकार्थतया वा, तत्र-श्रमणाः शाक्यादयः, वनीपकाः भिक्षोपजीविनस्तेपामर्थतया योजनाय वा ' कयं ' कृतम्-तदर्थनिहो, ये उद्दिष्ट आदि पर्यवजात पर्यंत औदेशिक आहार के भेद हैं। इसी तरह जो आहार देते समय प्रकीर्ण हो-फेंका गया हो, प्रादुष्कृत हो-अंधकारयुक्त स्थान से दीपादिक की सहायता द्वारा साधु को देने के लिये बाहर लाकर रखा हो, प्रामित्य हो-जो साधु के लिये शाकादिक पदार्थ खेत आदि से उखाड़ कर या काटकर लाकर बनाया गया हो, मिश्रक हो-साधु और गृहस्थ दोनो के निमित्त जो आहार बनाया गया हो, क्रोतकृत हो-साधु के निमित्त जो आहार मोल लेकर के लाया हुआ हो, तथा ( पाडुडं वा) प्राभूत हो-भेंटरूप से दिया गया हो, ( दाणट्टागट्ठपगडं ) जो दानार्थ और पुण्यार्थ निष्पादित हो-जो आहार दान के लिये और पुण्य करने के लिये बनाया गया हो तथा जो आहार (समणवणीमगट्टयाए वा कयं ) शाक्यादिक श्रमणजनों को अथवा આ રીતે ઉષ્ટિથી લઈને પર્યવ જાત સુધીના શિક આહારના ભેદ છે. એ જ રીતે આહાર આપતી વખતે પ્રકીર્ણ હોય, ફેંકવામાં આવ્યું હોય, પ્રાદુષ્યકૃત હાય-અંધારાવાળા સ્થાનમાંથી દવા આદિની મદદથી સાધુને આપવા માટે બહાર લાવીને મૂક્યું હોય, પ્રામિત્ય હાય-જે સાધુને માટે શાક આદિ પદાર્થ ખેતર આદિમાથી ઉખાડીને કાપીને લાવીને બનાવવામાં આવ્યો હોય. મિથક હોય સાધુ અને ગૃહસ્થ બનેના નિમિત્તે જે આહાર બનાવા હોય, કીકત डाय-साधुने निमित्त मा.२ परीयो डाय, तथा " पाहुडंवा" मालत डाय. लेट३५ अपाय हाय, “दाणद्वैपुणटुपगड" रे हाना मने पुन्यार्थे નિષ્પાદિત હેય-જે આહાર દાનને માટે અને પુન્ય કરવાને માટે બનાવાયે उय, तथा रे मा.२ "समणवणीमगट्ठयाए वा कयं" ॥४५ मा श्रमाने प्र १०८ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy