SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८४० प्रश्नव्याकरणसूत्रे 1 " , सुरेन्द्राः शिविर्भवनपतिषु, द्वादशसु कल्पेषु दश, तत्र - अष्टसु कल्पेष्वष्टौ नवमदशमयोरेकः, एकादश द्वादशयोवैक इति द्वौ ज्योतिष्केपु, चन्द्रसूर्याणामसंख्यातत्वेऽपि जातिग्रहणाद् द्वावेव एवं द्वात्रिंशदिन्द्राः । 'वित्तीसासायणा' त्रय स्त्रिँशदाशातनाः, असंयमाद्याशातनान्तानामेषां व्याख्याऽऽवश्यक सूत्रस्यास्मस्कृतमुनितोषण्याख्यायां व्याख्यायां द्रष्टव्या । एते हि ' आदि एकाइये ' आचेकादिकम् = आदेः = प्रथमतः एकादिकम् = एक द्वित्र्यादिकं ' करेता ' कृत्वा = आश्रित्य ' एकुत्तरियाए ' एकोतरिकया= एकः उत्तरे यस्याः सा तया 'बुट्टीए' हृद्धया क्रमश एकैक वृद्धचेत्यर्थः, 'वुडिएस ' वर्द्धितेषु वृद्धिमाप्तेषु सत्सु 'जाव य ' यावच ' तिगाहिया ' त्रिकाधिका=त्र्यधिकाः ' तीसं 'त्रिंशद्त्रयत्रिंशद्' भवे' भवन्ति । अत्र 'एएस' इति गम्यम्, एतेष्वनुपदमुक्तेषु असंयमादिषु तथा-' विपणिहसु' विरतिप्रणिधिषु विरतयः =माणातिपात विरमणानि, प्रणिधयः = प्रणिधानानि चित्तैकाग्रता रूपाणि, अनयोर्द्वन्द्वः, तेषु तथोक्तेषु तथा 'अविरइसु' बारहकल्पों में १०= ८ आठ कल्पों में टा नवमें दसवें कल्प में १ ग्यारहवें बारहवें १) ज्योतिषियों में जाति की अपेक्षा चंद्र और सूर्य इकार ३२ । और आशातना ३३ । इन सबकी व्याख्या आवश्यक सूत्र की पूज्यश्री घासीलालजी महाराजद्वारा की गई मुनि-तोषणी नामकी टीका में की गई है अतः जिज्ञासुजन इस विषयको वहां से देखलें | (आदि एवायं करेता) इस प्रकार ये प्रथम एकादि संख्याको लेकर के क्रमश: (एरिया बुड्डिए बुडिएस) एकर की वृद्धिसे वर्द्धिन होते २ (तीसाओ जाव य भवेतिगहिया ) तीन अधिक तीस अर्थात् तेतीस हो जाते हैं । इन असंयमादि तेतीस प्रकार तक के संख्या स्थानों में तथा ( विपणिहसु) प्राणातिपात विरमणरूप विरतियों में, चित्त की ८; = Acharya Shri Kailassagarsuri Gyanmandir ભવનપતિઓમાં૨૦, બાર કામાં૧૦ (આઠ કફોમાં૮,નવમાં અને દશમાં કલ્પમાં ૧ અને અગિયાર તથા મારમાં કલ્પમાં એક) નૈાતિષિયામાં જાતિની અપેક્ષાએ સૂર્ય અને ચંદ્ર એમ બે સુરેન્દ્ર. એ રીતે કુલ ૩૨ સુરેન્દ્રો થયાં. અને અશાતનાં ૩૬. આ બધાની વ્યાખ્યા આવશ્યક સૂત્રની પૂજ્ય શ્રી. ઘાસીલાલજી મહારાજ દ્વારા કરાયેલ મુનિતેષણી નામની ટીકામાં આપેલ છે. તે જિજ્ઞાસુन ते विषय तेमाथी ले ले. " आदि एकाइयं करेत्ता " मा राते पहेलेथी એકાદિ સંખ્યાને લઈને ક્રમશઃ एगुत्तरिया बुडिहर वुडिडएस " खेड ये वधारतात "तीलाओ जान य भवेतिगाहिया " तेत्रीस थ लय छे, थो असत्यमाहि क्षेत्रीसमां प्रार सुधीना संच्या स्थानानां तथां "विरइ पणिहिसु પ્રાણાતિપાત વિરમણુરૂપ વિરતિમાં, ચિત્તની એકાગ્રતારૂપ પ્રણિધાનોમાં 66 29. For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy