SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रश्नव्याकरणसूत्रे तथा-' निधिइएहि ' निर्विकृतिको विकृतिभ्यो घृतादि पदार्थेभ्यो निर्गता ये ते निवृतिकास्तैस्तथोक्तैः-विकृतिप्रत्याख्यानशीलैरित्यर्थः, तथा 'भिण्णपिंडवाइएहिं ' भिन्नपिण्डपातिकैः-भिन्नस्य-त्रुटितस्य पिण्डस्य सक्त कादिरूपस्य मोद. कस्य स्वतो भिन्नात् पिण्डात् यः पातः-पात्रे पतनं येषां ते भिन्नपिण्डपातिकास्तैस्तथोक्तैः, तथा परिमियपिंडवाइएहिं ' परिमितपिंडपातिकैः-परिमितो द्रव्यादिः पिण्डपातो भक्तादिलाभो येषामस्ति, ते परिमितपिंडपातिकास्तैस्तथोक्तः, तथा-'अंताहारेहिं ' अन्ताहाः अन्तं नीरसं तक्रमिश्रितपयुषितं च बल्ल चणकाधनमाहरन्ति ये ते तैः, तथा-'पंताहारेहिं । प्रान्ताहारैः पान्त-पुरातन कुलस्यवल्लचगकाद्यन्नम् आहरन्ति ये ते तैः, तथा-' अरसाहारेहि ' अरसाहारी =अरसो रसवर्जित आहारो येषां तेऽरसाहारास्तैस्तथोक्तैः-हिमादि संस्कार वर्जिताहारग्रहणवद्भिः, तथा-' विरसाहारेहिं । विरसाहारैः-विरसं-विगतरसं पुराणधान्यौदनादि आहरन्तीति विरसाहारास्तैः, 'लूहाहारेहिं ' रूक्षाहारः-रूक्षं घृतादिवर्जितमाहरन्तीति रूक्षाहारास्तैस्तथोक्तैः, तथा ' तुच्छाहारेहिं ' तुच्छाहा तुच्छं-बदरीचूर्णादिकं कुलत्थ कोद्रबादिकं च आहारन्ति ये ते तुच्छाहारास्तैः, तथा-' अंतजीदोहिं' अन्तजीविभिः-अन्तेन जीवन्ति ये तेऽन्तजीविनस्तैः, 'पंतजीविहिं ' प्रान्तजीविभिः · लहजीविहिं ' रूक्षजीविभीः ' तुच्छजीविहिं ' तुच्छजीविभिः, तथा ' उवसंत्तजीविहिं ' उपशान्तजीविभिः-अशनादीनां प्राप्तावअंताहारेहिं, पंताहारेहिं, अरसाहारेहि, विरसाहारेहि, लूहाहारेहिं. तुच्छाहारेहिं, अंतजीविहिं, पंतजीविहि, लूहजीविहि, तुच्छजीविहिं, उवसंतजीविहिं, पसंतजीविहि, विवित्तजीविहिं, अखीरमहुसप्पिएहिं, अमज्जमंसासिएहिं) एकाशनिक हैं, विकृतिप्रत्याख्यानशील हैं भिन्नपिंडपातिक हैं, परिमितपिंडपातिक हैं, अन्ताहार वाले हैं, प्रान्ताहार वाले हैं, अरसाहार वाले हैं, विरसाहार वाले हैं, रूक्ष आहार करने वाले हैं, तुच्छा हार वाले हे, अंतजीवो हैं, प्रान्तजीवी हैं, रूक्षजीवी हैं, तुच्छ जीवी हैं, उपशान्त जीवी हैं. प्रशान्त जीवी हैं, विविक्त जीवी हैं, अक्षौर मधुसपंताहारेहिं. अरसाहारेहिं, रिसाहारेहि, लूहाहारेहिं, तुच्छाहारेहि, अंतजीविहि, पंतजीविहि, लूहजीविहि, तुच्छ जीविहि, उवसंत जीविहि, पप्तत्थजीविहिं विवित्तजीविहिं, अबीरमहुस प्पिाह, अमज्ज मंसासिएहि ॥२ शनि छ, વિકતિ પ્રત્યાખ્યાનશીલ છે, ભિન્નપિંડ પાતિક છે, પરિમિતપિંડ પાતિક છે, અન્તહાર વાળા છે, પ્રાન્તાહાર વાળા છે, અરસાહારવાળા છે, વિરસાહાર વાળા છે, રૂક્ષ આહાર કરનારા છે, તુચ્છ આહાર કરવા વાળા છે, અન્તજીવી છે, પ્રાન્તજીવી छ, ३१०वी , तुर७०वी छ, उपशान्ती छे, प्रशान्त छ, विवित For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy