SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ० ५ सू० ४ अहिंसाप्राप्तमहापुरुषनिरूपणम् ५८३ तिरिक्तं मौनमास्थाय संचरणशीलाः, तथा-' संसट्टकप्पिएहिं ' संसृष्टकल्पिकैः'संमृष्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्य' मित्येवरूपः कल्प आचारो येषां ते संमुष्टकल्पिकास्तैस्तथोक्तैः, तथा- तज्जायसंसट्ठकप्पिएहिं ' तज्जातसंसृ. घटकल्पिकैः यत्प्रकारं देयद्रव्यं तजातेन-तत्प्रकारेण द्रव्येण संसृष्टे इस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवरूपाकला समाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैस्तथोक्तैः, तया ' उवनिहियएहिं ' उपनिहितकैः-उपनिहित दायकेन स्वयं भोक्तुं समीपे स्थापितम् , तेन चरन्ति ये ते उपनिहितकास्तैस्तथोक्तैः तथा 'सुद्धेसणिएहिं ' शुढेपणिकैः-शङ्कादिदोषपरिहारतः पिण्डग्रहणं शुद्धषणा, तद्वन्तः शुढेष णिकास्तैस्तथोक्तः, तथा' संखादत्तिएहि ' संख्यादत्तिकै संख्याप्रधानाभिः पश्चषादिपरिणामवतीभिः दत्तिभिः सकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते संख्यादत्तिकास्तैस्तथोक्तः, तथा 'दिट्ठलाभिएहि दृष्टिलाभिकैः=ष्टस्य दृष्टिगोचरीभूतस्यैवान्नपानादेः लाभो येषां ते दृष्टिलाभिकास्तैस्तथोक्तैः, तथा'अदिट्ठलाभिएहि । अदृष्टलाभिकैः अदृष्टस्यापि पाकगृहमध्यान्निर्गतस्य कर्णात् श्रुतस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धाद् दायकाद् लाभो येषामस्ति तेऽदृष्टलाभिकास्तैस्तथोक्तैः, तथा ' पुट्ठलाभिएहि पृष्टलाभिकैः पृष्टस्य हे साधा ! किं ते दीयते इत्यादि रूपेण प्रश्नविषयी कृतस्य यो भिक्षापाप्तिरूपी लाभस्तदाग्रहग्रहिलैः, तथा-'आयविलिएहि' आचामाम्लिकैः आचामाम्लचतयुक्तैः, तथा'पुरिमड्रिएहि ' पूर्वाद्विकैः पारणायामपि पूर्वार्द्वदिनेऽशनपानादि पत्याख्यानशीलैः, तथा-' एक्कासणिएहिं ' एकाशनिकैः, पारणायामपि एकाशनव्रतधारिभिः, उनके द्वारा सेवित है। तथा ( संसहकप्पिएहिं, तज्जायसंसद्वकप्पिएहिं, उवनिहिएहिं, उद्धेसणणिएहिं, संखादत्तिएहि, दिट्ठलाभिएहिं, अदिट्ठलाभिएहिं, पुटुलाभिएहिं, आयंबिलिएहिं, पुरिमडिएहिं ) संसृष्टकल्पिक हैं, तज्जातसंमृष्टकल्पिक हैं, उपनिहितक हैं, शुद्धषणिक हैं, संख्यादत्तिक हैं, दृष्टिलाभिक हैं, अदृष्टिलाभिक हैं, पृष्ट लाभिक हैं, आचामाम्लव्रतयुक्त हैं, पूर्वार्दीक हैं, उनके द्वारा यह अहिंसा पाली गई है। तथा (एक्कासणिएहि, निविइएहिं, भिन्नपिंडवाइएहिं, परिमियपिंडवाइएहिंटुकथिएहिं, नजायसंसट्ठ कप्पिएहिं, उवनिहिएहिं, सुद्धेसणणिएहिं, संखादत्तिएहि दिदुलाभिएहिं, अविट्ठलाभेएहिं, पुट्ठालाभिएहि, आयंबिलिएहिं पुरिमट्टिएहिं ” સ સિન્ટ કલ્પિક છે તજજાત સંસષ્ટ કલ્પિક છે, ઉપનિહિતક છે, શુદ્ધષણિક સંખ્યાત્તિક છે દૃષ્ટિલાભિક છે, અદૃષ્ટલાભિક છે, પૃષ્ટતા-ભિક છે, આચામામ્સ બત યુક્ત છે. પૂર્વાદ્ધિક છે, તેમના દ્વારા આ અહિંસા પાળવામાં આવે છે તથા " एकासणिएहिं, निविइएहिं, भिन्नपिंडवाइएहिं, परिमियपिंडवाइएहिं, अंताहारेहि, HEEEEEEELLE For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy