SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदशिनी टीका अ०५ सू०१ परिमहस्वरूपनिरूपणम् द्रोणमुखानि जलपथ-स्थलपथगम्याः पुरविशेषाः, 'खेड' खेडानि-धूलीप्राकार युक्तानि, ' कब्बड' कटानि-कुत्सितनगराणि 'मडंब' मडम्बानि-दूर दूर वसति युक्ताः प्रदेशाः, 'संबाइ ' संवाहाः यत्र कृषका धान्यादिकमानीय स्थापयन्ति ते 'पट्टण' पत्तनानि-जलस्थल पथान्यतरपथयुक्तानि निवासस्थलानि, एतेषां द्वन्द्वः, एषां यत्सहस्रं तेन मण्डितं-शोभितं यत्तत्तादृशं, तथा 'थिमियमेय. णीयं' स्तिमितमेदिनीकं स्तिमिता = स्वचक्रपरचक्रभयवर्जिता, मेदिनी-भूमि यस्मिन् तत्तादृशम् , तथा 'एगच्छत्तं ' एकच्छत्रम्-एकराजकमित्यर्थः, चक्रवर्तिपदमाप्तेः प्राक माण्डलिकत्वे एतादृशं भरतक्षेत्रं परिभुज्येत्यर्थः, तथा 'ससागरं ' सागरसहिताम् ' वसुहं' वसुधां-समग्रां पृथ्वी च चक्रवर्तिपदप्राप्त्यनन्तरं भुक्त्वा, एतद्भोगेऽपीत्यर्थः, 'अपरिमियमणंततण्डमणुगयमहिच्छसारनिश्रेष्ठनगर, जलपथ, स्थलपथ इन दोनों से गम्य स्थान रूप पुरविशेष धूली प्राकार से युक्त खेड, कुत्सितनगररूप कर्बट, दूर दूर वसति से युक्त प्रदेशरूप मडंब, संवाह-जहां पर कृषकजन धान्यादि लाकर रखते हैं ऐसे प्रदेश, जल पथ तथा स्थलपथ इन दोनों मे किसी एक पथ से युक्त पत्तन, इन सब की हजारों की संख्या से मंडित, तथा (घिमियमेयणीयं ) स्वचक्र और परचक्र के भय से वर्जित भूमि से युक्त तथा (एगच्छत्तं ) एक राजा वाले, चक्रवति पद की प्राप्ति के पहिले माण्डलिकपनेमें नगनगरादि सहित (भरह ) भरतक्षेत्र को भोग करके, तथा (ससागरं वसुहं भुंजि ऊण ) चक्रवति पद की प्राप्ति के अनन्तर समुद्रसहित समस्त पृथ्वीनो षटखंड मंडित भरतक्षेत्र को भी भोग करके ( अपरिमियमणंतताहमणुगयमहिसारनिरयमूलो) अपरिमित-प्रमाण આદિ શ્રેષ્ઠ નગર, જળમાર્ગે તથા જમીનમાર્ગે પ્રવેશ કરી શકાય એવું શહેર ધૂળના કિલ્લા વાળું ખેડ, કુત્સિત નગર રૂપ કMટ જેની આસપાસ ઘણે દૂર સુધી ગામે ન હોય એવું મર્ડબ, સંબાહ-જ્યાં ખેડૂતે ધાન્યાદિ લાવીને રાખે એવા પ્રદેશે, જળમાર્ગ તથા સ્થળમાર્ગ એ બન્નેમાંથી એક માર્ગ વાળું પત્તન, सो पानी रानी सभ्याथी युक्त, तथा "थिमिय मेयणीय" स्वय भने ५२२५ मयथा २डित मूभिवा तथा “ एगच्छत्तं " मे २०१७, यति પદ પ્રાપ્ત કર્યા પહેલાં માંડલિક રાજા તરીકે પર્વ તથા નગર સહિત “મ” भारतक्षेत्र ५२ सत्ता मोवीन, तथा " ससागरं वसुहं भुजिऊण" यति ५४ પ્રાપ્ત કર્યા પછી સમુદ્ર સહિત આખી પૃથ્વીને-છ ખંડ વાળા ભરત ક્ષેત્રને ५ नागवाने “ अपरि-मियमणंत-तण्ह-मणुगय-महिसार-निरयमूलो" अपरि For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy