SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०२ प्रश्नव्याकरणसूत्रे " , ' I 6 - , भाषा प्रसिद्धानि, 'कुविय' कुप्यानि - गृहोपकरणानि आसन्दीप ल्यङ्कादीनि 'घण' धनानि - गणिमादीनि 'धन्न' धान्यानि - शाल्यादीनि, ' पाणपानानि दुग्धादीनि, ' भोषण भोजनानि - अशनादीनि , आच्छायग आच्छादनानि वस्त्रक स्वलादीनि, 'गंध' गन्धा - कोष्ठपुटादि सुगन्धिद्रव्यविशेषाः, 'मल्ल' माल्यानि = पुष्पदीनि 'गंध' गन्धाः कोष्ठपुटादि सुगन्धिद्रव्यविशेषाः, 'मल्ल' माल्यानि= पुष्पादीनि, 'भायण' भाजनानि - स्थली कटोरादीनि, 'भवण' भवनानि - प्रासादगृहादीनि, एतेषां द्वन्द्वः, तेषां यो 'विह्नि' विधिः-विधानम् - उपार्जनादि लक्षणं, तं ' चेव ' एव=अपि एव शब्दोऽप्पर्थकः, तमपि 'बहुविहियं' बहुविधिकम् - अनेकमकारम् ' भुंजिऊण भुक्तवान् उपभुज्य इत्यग्रेण संबन्धः, तथा भरदं ' भरतं = भरतक्षेत्रं च भुक्तता = कीदृशं भरतक्षेत्र मित्याह ? नगर ' इत्यादि । ' नगनगर निगमजण वय पुरवरदोगमुखेड कन्डम वसंवाहण पट्टणसहस्सपरिमंडियं नग-नगर-निगम जनपद - पुरवर-द्रोणमुख खेट-कर्बटमडम्ब -संवाह-पतन सहस्रपरिमण्डितम्, तत्र - ' णग नगाः पर्वताः ' गगर ' नगराणि करवर्जितपुराणि, 'निगम निगमाः वणिग्निवासस्थानानि, 'जणवय' जनपदाः = देशाः ' पुर वर' पुरवराणि= नगरश्रेष्ठानि राजधान्यादीनि, 'दोणमुह' कुरसी पलंग आदि, गणिमादिक धन, शाल्यादिक धान्य, दुग्धादिरूप पान, भोजन, वस्त्र, कम्बल आदि आच्छादन, कोष्ठपुट आदि सुगंधित द्रव्यविशेष, पुष्प, स्थाली कटोरा आदि भाजन, प्रासाद गृह आदि भवन, इन सब पदार्थों को उपार्जन आदि करने रूप (बहुविहियं चैव ) अनेक प्रनार की विधि को भी ( भुंजिऊण ) भोग करके, तथा ( नगनगर - निगमजणवय पुरवर - दोणमुह - खेड - कब्बड - मडंब-संवाह-पट्टणसहस्स परिमंडियं ) नग - - पर्वत, नगर- अष्टादश प्रकार के कर से रहित पुर, वणिजनों के निवास स्थानरूप निगम, जनपद-देश राजधानी आदि - } , For Private And Personal Use Only नग शय्या, आसन, बाहुन, मुष्य-रसी पक्ष यहि घरनुं राथ रथी, सोना भोर आदि धन, थाणा आदि धान्य, दूध आदि पेय द्रव्यो, लोन्न, वस्त्र, કામળ આદિ આઢવાનાં સાધના, પુટ આદિ સુગંધિત દ્રવ્યેા, પુષ્પ, થાળી વાટકા આદિવાસણા, પ્રાસાદ ગૃહ અને ભવન, એ સઘળા પદાર્થોનું ઉપાર્જન ४२वा३५ “ बहुविहियं चेव " ने अरे तेनो " भुंजिऊण " उपलोग दुरीने, तथा नगनगर निगम जणवय पुरवर दोणमुह - खेड- कब्बड मडंबसंवाह - पट्टण - सहस्स– परिमंडियं " નગ—પત, નગર અઢાર પ્રકારના કરથી રહિત શહેર, વેપારીઓના નિવાસસ્થાનરૂપ નિગમ, જનપદ “દેશ, રાજધાની ""
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy