SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनीटीका अ० २ सू० १ अलीकवचननिरूपणम् परपीलाकारगं परमकिण्हलेस्ससहियं दुग्गइ विणिवायविवडणं भवपुणन्भवकरं चिरपरिचियमणुगतं दुरंतं कित्तियं वित्तियं अधम्मदारं || सू० १ ॥ टीका - हे जम्बू ! इह = अस्मिन् जिनशासने 'खल्विति' निश्वयेन 'बिइयं च' द्वितीयं च आस्रवद्वारम् 'अलियवयणं ' अलीकवचनम् = असत्यभाषणं नाम । अस्यापि " यादृशो १, यन्नाम २ यथाकृतो ३, यादृशं फलं ददाति ४, येऽपि च कुर्वन्ति पापाः ५, " इति पञ्चभिरन्तर्द्वारैः पूर्ववत् निरूपणं क्रियते । तत्र च यथाक्रमं ' यादृशः ' इति द्वारमाश्रित्यालीकवचनस्वरूपमाह - ' लहु ' इत्यादि - 'लहुसग लडुचवल भणियं' लघुस्वकलघुचपलभणितं, लघुः = तुच्छो गौरववर्जितः स्वः = स्वभावो येषां ते लघुस्वकाः, तेभ्योऽपि लघवथपलाच = चञ्चलकाया ये तै For Private And Personal Use Only टीकार्थ - (जंबू) हे जम्बू ! (इह) इन जिन शासन में (खल) निश्चय से (बिइयं च अलियवयणं) द्वितीयआस्रव अलीक (असत्य) वचन-असत्य भाषण नामका है। इसका भी यह "अलीकवचनरूप आस्रवद्वार जैसा हे १, जितने इसके नाम २, प्राणियों द्वारा यह जिन मंद, तीव्र आदि परिणामों से किया जाता है ३, जिस प्रकार का उन्हे नरकादिरूपफल देता है ४, तथा जो पापी जीव इस असत्यभाषण को करते हैं ५ " इन पांच अन्तद्वारों द्वारा पूर्व की तरह निरूपण किया जावेगा । अब सूत्रकार क्रमानुसार " यादृशः " इस द्वार को आश्रित करके अलीक(असत्य) वचन के स्वरूप को कहते हैं - ( लहुसगलहु चवलभाणियं) जिनका स्वभाव गौरव वर्जित है ऐसे जीवों से भी जो हीन हैं लघु हैं, वे लघुस्वक लघु हैं तथा टीडअर्थ – “ जंबू ” डे म्भ्यू ! ” આ જૈનશાસનમાં इह खलु भरेर, “ बिइयं च अलियत्रयणं " जीले मात्रव सीड वयन-असत्य भाषाशु નામના છે. તેનું પણ નીચે પ્રમાણેનાં પાંચ અંતર્દ્વારા દ્વારા, આગળના સવ દ્વારની જેમ જ, નિરૂપણ કરવામાં આવશે. (૧) આ અસત્ય વચનરૂપ આસવદ્વાર કેવું છે? (૨) તેના કેટલા નામ છે ? (૩) પ્રાણીઓ દ્વારા તે કાં કર્યા સદ, તીવ્ર આદિ પ્રરિણામેાથી સેવાય છે ? (૪) કેવા પ્રકારનાં નરકાદિરૂપ ફળ તેને આપે છે ? (૫) તથા કયા કયા પાપી જીવ અસત્ય ખેલે છે ? 66 " 66 હવે સૂત્રકાર અનુક્રમે " यादृशः આ દ્વારા આધાર લઈ ને અસત્ય वयननुं स्व३५ र्शाने छे - " लहु सगलडुचवलभणिय " औरवहीन स्वला - વના જીવાથી પણ જે હીન છે-લઘુ છે, તેઓ ‘ લઘુર્વક લઘુ ' હીનમાં હીન ગણાય છે. એવા લઘુસ્વતક લઘુ દ્વારા તથા ચંચળ મનવાળા દ્વારા એલવામાં આવતું १६५ 66
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy