SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पू www.kobatirth.org प्राकृतपेक्षम् । Acharya Shri Kailassagarsuri Gyanmandir येन गृहीता, त्यक्का राज्यं हृष्टवलितो वनं, मोदर सुंदर्यो संगे लग्ने, हतो विराध:, कबन्धः तत्र हतः । मारुतिर्मिलितः, बाली व्यापादितः, राज्यं सुग्रीवाय दत्तमकण्टकं बह्वा समुद्रं विघातितोरावणः, स तुभ्यं राघवो ददातु निर्भयं ॥ बलन्त इति बलिकलौ कामधेनू | बप्पशब्दः पितृवाचको देशीयः, मोदरो लक्ष्मणः, सुंदरी मोता । चतुर्विंशत्यचरं प्रस्तारस्य एका कोटिः सप्तषष्टि चाणि सप्तसप्ततिसहस्राणि षोड़शाधिकं शतद्वयं भेदास्तेषु दिनात्रमुदाहृतं, शेषभेदाः स्वयमवगन्तव्याः । यद्यपि षड्विंशत्यचरपर्य्यन्तानि वृत्तानि भवति, तथाप्यस्मिन् ग्रंथे ग्रंथकारेण चतुर्विंशत्यचरपर्यन्तानि वृत्तानि प्रोक्तानि पञ्चविंशत्यचर संख्या पि विषमेति न समाप्तिः कृता, षड्विंशत्यचरच्छंदसि सत्यवचमा पिंगलमागेन भुजंगविजृम्भितमिति (Vide Ghosha's Compendium, p. 101. --Ed.] इंदसो नामच्छलेन गरुडाये भुजंगेन पिंगलेन विजम्भितं गतमित्युक्त्वा समुद्रे प्रविष्टं ग्रन्थकारस्योपास्यपिंगल नागस्य गमनममंगलमिति षड्विंशत्यचरच्छन्दो [ नो] क्रं । तथाच बंद:पारिजाते । श्रषड्विंशभिमानि स्युम्कंदांसि क्रमशोऽचरैः । एकैकवर्द्धितैरूर्द्ध दण्डकाः प्रचितानि च ॥ दण्डकाः स्युर्भरेफाभ्यां प्रचितान्यपरैर्गणैः । ष[स]तरां मिलितास्तुल्यश्रुतयो भमजास्तथा ॥ तेषामन्योऽन्ययोगाच्च स माभ्यां चापि कोटिशः । प्रचितानि विवते शेषस्तद्वेद केवलं ॥ विहाय यगणं शुद्धं गणैरन्यैरशेषतः । गादधिकैर्वणैर्दृश्यन्ते प्रचितानि च ॥ (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy