SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णहत्तम्। प्रकारेण एकादश भव्यगणान् कुरु । काहलयुगमन्ते स्थापय, एवंप्रकारेण चतुर्विशतिवर्णान् प्रकाशय, दागिन्मात्राः पदे पदे लेखय, अष्टौ भकाराः, किरौटं विशेषय ॥ स्थापयादौ शक्रगणं गुरु-लघुदय-गुरुरूपं, तथा तस्य परे शल्यदयं लघुद्दयं विमर्जय, तस्य परे नूपुरं शब्दयुगं, तथा नूपुरं गुरुं, तथापदेन शब्ददयं लघुदयम्, अनेन प्रकारेण एकादश गणान् कुरु । अस्यार्थः शक्रगणानंतरं लघुदयं कार्य, तत एकगुरुरकगण: लघुइयमपरो गणः एतयोरेकादश गणाः क्रमेण कार्याः, ततः सर्वान्ते काहलयुगलं लघुयुगं स्थापय, अनेन प्रकारेण चतविपतिवर्णाः चरणे, मात्राः द्वात्रिंशत्, एतदेव संचियाह समुदायेनाष्ट भकाराः पादे। (). २११ । उदाहरति । पितुरुतं शिरमि येन ग्रहोत्या त्यात राज्य बनान्ते चरि लि]तं, दे मोदरसुन्दयौँ मङ्गलमे, मारितो विराधः, कबन्धस्तथा हतः । मारुतिर्मिलितः, बाली विघटितः, राज्य सयौवहस्ते दत्तं, बद्धः समुद्रः, विनाधितो रावणः, म तव राघवोनिर्भयं ददातु । (('). २११ । यथा। पितुराज्ञा शिरसि येन ग्टहौता, त्यका राज्यं वनांते चलितं पुनः, मोदरसुंदयौँ संगे लग्ने, मारितो विराधः, कबंधस्तथा हतः । मारुतिर्मिलितो बालिविखंडितो राज्यं सुग्रौवाय दत्तमकंटकं, बद्धः समुद्रो विनाशितो रावणः, स मम राघवोददातु निर्भयं ॥ (७). २११ । उदाहरणमाह, बप्पह इत्यादि। पिलभक्तिः शिरसि 73 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy