SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ प्रावतपैङ्गलम् । जहा, जे लंका गिरि मेहलाहि खलित्रा संभोग खियो रई फारुफुल्ल' फणाबली कबलणेर पत्ता दरिहत्तणं । ते एहिं मलबाणिला बिरहिणौ णीसास संपकिणो जादा झत्ति सिमुत्तणे बि बहला तारुण पुणा बित्रो॥ १८७१९॥ साहूलसट्ठ । (C). १८७। उदाहरति। ये लङ्कागिरिमेखलायाः स्खलिताः सम्भोगखिन्बोरगौस्फारोत्फुलफणावलोकवलनेन प्राप्ता दरिद्रत्वं । दूदानौं ते मलयानिला विरहिणौनिःश्वाससम्पर्किणो जाताः शौनं शिशुत्वेऽपि बहलास्तारुण्यपूर्णा दूव ॥ (C). १८७ । शाईलमाटकमुदाहरति, जे लंकेति । जे-ये लंका गिरि मेहलाहि - लंकागिरिमेखलायाः त्रिकूटाचलकटकादित्यर्थः खलित्रा - स्खलिताः ततश्च संभोगखिबोरगौस्फारोत्फलफणवलीकवलनेन दरिदत्तणं – दरिद्रत्वं पत्ता - प्राप्ताः । ते इन्हि - इदानौं मलयानिलाः विरहिणौनिःश्वाससंपविण: मंतः शिशुत्वेऽपि तारुण्यपूर्ण इव बहला जाताः ॥ कर्पूरमंजरोसाटके देवौनियुकविचक्षणयाः वाक्यमेतत् । (E).. १८०। १ ते लङ्का (B). २ मेहलासु (A), मेहलाइ (B & C). ३ खलीचा (E). ४ खियो (A). ५ फारफुल्ल (A), फारफुल (B & C), फारफुल (E). र फणावलणे (E). . दबिकुतण (B). ८ रणहि (B & C), इन्हि (E). र णौसा (B), निसास (E). १. बडला (B & C). ११ पुसा विच (A & C). १५ १८३ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy